Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 912
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [४], ------------------ मूलं [२६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [3] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६१] गाथा D श्रीजीवा-माविणः सायपर्यवसितस्य नास्त्यन्तरं अपर्यवसितलान , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूर्त, तावता कालेन भूयः श्रेणिलाभात्कार प्रतिपत्ती जीवाभिदानी उत्कर्षतोऽनन्त कालं, अनन्ता उत्सर्पिण्यवसपिण्यः कालत:, क्षेत्रतोऽपार्द्ध पुद्गलपरावतै देशोनं, पूर्वमनुभूताकपायित्वस्यैतावता | द्र सर्वजीव कालेन भूयो नियमेनाकषायित्वभावात् ।। अल्पबहुत्वचिन्तायां सर्वस्तोका अकषायिणः, सिद्धानामेवाकषायित्वात् , तेभ्यो मानकषा- चातुर्विध्ये रीयावृत्तिःयिणोऽनन्तगुणाः, निगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः, क्रोधकषायोदयस्य चिरकालाब-18|चक्षदर्श॥४५४॥ खाबिलात्, एवं तेभ्यो मायाकषायिणो विशेषाधिकाः, तेभ्यो लोभकषाविणो विशेषाधिकाः, मायालोभोदययोचिरतरकालावस्था- नादि यित्वात् ॥ उद्देशा अहवा पंचविहा सव्वजीवा पण्णत्ता, तंजहा-णेरड्या तिरिक्खजोणिया मणुस्सा देवा सिद्धा। सू०२६२ संचिट्ठणांतराणि जह हेट्ठा भणियाणि । अप्पाबहु० थोवा मणुस्सा णेरहया असंखेजगुणा देवा असंखेजगुणा सिद्धा अर्णतगुणा तिरिया अणंतगुणा । सेत्तं पंचविहा सब्वजीवा पपणत्ता ।। (सू० २६२) 'अहर्वे'त्यादि, 'अथवा' प्रकारान्तरेण पञ्चविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरविका स्तिर्ययो मनुष्या देवाः सिद्धाः, अमीषां ॥४५४॥ काय स्थितिरन्तरमल्पबहुत्वं च प्रागेवाभिहितमिति न भूयो भाम्यते । उपसंहारमाह-'सेत्तं पंचविहा सव्वजीवा पन्नत्ता' ।। तदे-18 वमुक्ताः पञ्चविधाः सर्वजीवाः, सम्प्रति षड्विधानाह दीप अनुक्रम [३८६-३८७] JEscameTTARI अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं अत्र सर्वजीव-प्रतिपत्ति: ४-(पञ्चविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ५-[षविधा] आरब्धाः ~911~

Loading...

Page Navigation
1 ... 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938