Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 910
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [३], ------------------ मूलं [२६०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६०] दीप अनुक्रम [३८५] श्रीजीवा- यतत्वलाभात् , उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनम् , एतावतः कालादूद्ध प्रतिपत्तौ जीवाभि पूर्वमवाप्तसंयमस्य नियमत: संबमलाभात्, अनायपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्यापि ना- सर्वजीव मलयगि- स्त्यन्तरं, तस्स प्रतिपातासम्भवात् , सादिसपर्ववसितस्य जघन्यत एकं समयं, स चैकसमयः प्राग्ल्यावर्णित: संयतसमयः, एवमुत्कर्षतो चातुर्विध्ये रीयावृत्तिः देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयतकालस्य वा उत्कर्षतोऽप्येतावत्प्रमाणत्वात् , संयतासंयतस्य जप-18/चक्षुर्वर्श.. दिन्यतोऽन्तर्मुहूर्त, तद्भावपाते एतावता कालेन वल्लाभसिद्धेः, उत्कर्षत: संयतवत्, त्रितवप्रतिषेधवर्तिनः सिद्धय साधपर्यवसितस्य है नादि ॥४५३॥ नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् ॥ अल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका जीवा: संयताः, सलो- उद्देशः२ यकोटीकोटीप्रमाणत्वात् , संयतासंयंता असोयगुणाः, असोयानां तिरश्चा देशविरतिभावात् , त्रितयप्रतिषेधवर्तिनोऽनन्तगुणाः, ०२६१ सासिद्धानामनन्तत्वात् , तेभ्योऽसंयता अनन्तगुणाः वनस्पतीनां सिद्धेभ्यो ऽप्यनन्तत्वात् । उपसंहारमाह-'सेत्त'मित्यादि । उक्ताश्चतुविधा: सर्वजीवाः, सम्प्रति पञ्चविधानाह तत्थ जे ते एवमासु पंचविधा सव्वजीवा पण्णत्ता ते एचमाहंसु, तंजहा-कोहकसायी माणकसायी मायाकसायी लोभकसायी अकसायी। कोहकसाई माणकसाई मायाकसाई णं जह अंतो० उक्को अंतोमु०, लोभकसाइस्स जह० एकं स० उक्को. अंतो, अकसाई विहे जहा हेट्ठा । कोहकसाई माणकसाईमायाकसाईणं अंतरं जह० एकं० स० उक्को अंतो० लोहकसाइस्स अंतरं जह० अंतो. खको अंतो०, अकसाई तहा जहा हेहा ॥ अप्पाबहु-अकसाइणो ॥४५३ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं अत्र सर्वजीव-प्रतिपत्ति: ३-चतुर्विधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ४-[पञ्चविधा] आरब्धा: ~909~

Loading...

Page Navigation
1 ... 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938