Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 909
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [३], ------------------- मूलं [२६०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२६०] CAUSA असंजयनोसंजयासंजए सातीए अपज्जवसिए, संजयस्स संजयासंजयस्स दोण्हवि अंतरं जह अंतोमु० उक्को अवई पोग्गलपरियह देसूर्ण, असंजयस्स आदिदुवे णस्थि अंतरं, सातीयस्स सपज्जवसियस्स जह० एफ स० उकोदेसूणा पुवकोडी, चउत्थगस्स णस्थि अंतरं ॥ अप्पाबहु० सम्वत्थोवा संजयासंजया संजया असंखेनगुणा गोसंजयणोअसंजयणोसंजयासंजया अर्णतगुणा असंजया अर्णतगुणा । सेत्तं चउम्विहा सबजीया पणत्ता (सू०२६०) 'अहवे'यादि, 'अथवा' प्रकारान्तरेण सर्वेजीवाश्चतुर्विधाः प्रज्ञप्तास्तद्यथा-संयता: असंयताः संयतासंयता: नोसंथतानोअसंयतानो संयतासंयताः ।। कायस्थितिमाह-संजए णं भंते !' इत्यादि, संयतो जघन्यत एक समयं, सर्वविरतिपरिणामसमयानन्तरसमय एव कस्यापि मरणात् , उत्कर्षतो देशोना पूर्वकोटी, असंयतत्रिविधः-अनाद्यपर्यवसितः अनादिसपर्ववसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितो यो न जातुचिदपि संयम प्राप्स्यति, अनादिसपर्यवसितो यः संयम लप्स्यति, लब्धेन च तेनैव संयमेन सिद्धिं गन्ता, सादिसपर्यवसितो सर्वविरतर्देशविरतेयं परिभ्रष्टः, स हि सादिः नियमभाविसपर्यवसितत्वापेक्षया च सपर्यवसितः, स च जघन्येनान्तर्मुहूर्त, तावता कालेन कस्यापि संयतललाभात् 'तिण्डं सहस्स पुहुत्त'मित्यादि वचनात् , उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपाई पुद्गलपरावर्त देशोनं, संयतासंयतो जघन्येनान्तर्मुहूर्त, संयतासंयतत्त्वप्रतिपत्तेः भङ्गबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात् , उत्कर्षतो देशोना पूर्वकोटी, बालकाले तदभावात् , त्रितयप्रतिषेधवर्ती सिद्धः, सच साद्यपर्यवसित एव । अन्तरमाह-संजयस्स णमित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहू, तावता कालेन पुनः कस्यापि सं दीप अनुक्रम [३८५] Lamicmarinion ~908~

Loading...

Page Navigation
1 ... 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938