Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 907
________________ आगम (१४) प्रत सूत्रांक [२५९ ] दीप अनुक्रम [३८४] “जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्तिः) प्रतिपत्ति: [सर्वजीव], प्रति० प्रति० [३], मूलं [२५९ ] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः afree fथ अंतरं । अप्पाबहुयं सव्वत्थोवा ओहिदंसणी चक्खुदंसणी असंखेचगुणा केवलदंसणी अनंतगुणा अचकखुदंसणी अनंतगुणा ॥ (सू० २५९ ) 'अहवे'त्यादि, 'अथवा ' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-चक्षुर्दर्शनिनोऽचक्षुर्दर्शनिनोऽवधिदर्शनिनः केवलदर्श निनः ॥ अमीषां कार्यस्थितिमाह 'चक्खुदंसणी णं भंते!' इत्यादि, चक्षुर्दर्शनी जपन्यतोऽन्तर्मुहूर्त्त, अचक्षुर्दर्शनिभ्य उद्धृत्य च श्रुर्दर्शनिपूरपद्य तावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात्, उत्कर्षतः सागरोपमसहस्रं सातिरेकं, अचक्षुर्दर्शनी द्विविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भव्यविशेषो यः सेत्स्यति, अवधिदर्शनी जपन्यत एकं समयं अवधिप्रतिपत्स्यनन्तरमेव कस्यापि मरणतो मिध्यात्वगमनतो दुष्टाध्यवसाय भावतोऽवधिप्रतिपातात् उत्कर्षतो द्वे | पट्षष्टी सागरोपमाणां सातिरेके, तत्रैका षट्षष्टिः एवं विभङ्गज्ञानी तिर्यक्पञ्चेन्द्रियो मनुष्यो वाऽधः सप्तम्यामुत्पन्नः, तत्र त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा तत्र च प्रत्यासन्ने उद्वर्त्तनाकाले सम्यक्लं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वको व्यायुष्केषु तिर्यक्षु जातस्ततः पुनरव्यप्रतिपतितविभङ्ग एवाधः सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा पुनरप्युद्वर्त्तनाकाले प्रत्यासने सम्यक्त्वं प्राप्य पुनः परित्यजति ततः पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोयायुष्केषु तिर्यक्षूपजातो, वेलाद्वयमपि चाविप्रहेणाधः सप्तम्यास्तिर्यक्षत्पादयितव्यः, विमहे विर्भङ्गस्य प्रतिषेधात् उक्तं च- "विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा नो अणाहारगा" इति, नन्वपान्तराले किमर्थं सम्यक्त्वं प्रतिपाद्यते ?, उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात् उक्तव—“विभं गनाणी जह० एवं समयं उक्को० तेचीसं सागरोवमाई देसूणाए पुण्बकोडीए अब्भहियाई”ति, तदनन्तरमप्रतिपतितविभङ्ग एव मनु For P&Perase City ~906~

Loading...

Page Navigation
1 ... 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938