Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 906
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [3], ------------------- मूलं [२५८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५८] श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः प्रतिपत्ती सर्वजीव चातुर्विध्ये चक्षुदर्शन नादि उद्देश२ सू०२५९ ॥४५१॥ दीप अनुक्रम [३८३] सकवेदेषु वाऽन्तर्मुहूर्त जीविला पुनः स्त्रीलेनोत्पत्या भावनीयं, उत्कर्षतो वनस्पतिकालः, पुरुषवेदस्यान्तरं जपन्यत एक समयं, पुरु- पस्य स्ववेदोपशमसमयानन्तरं मरणे पुरुषेष्वेवोत्पादात् , लत्कर्षतो वनस्पतिकालः, नपुंसकवेदस्य जघन्यतोऽन्तर्मुहूर्त, तच्च स्त्रीवेदोक्त-I प्रकारेण भावयितव्यं, उत्कर्षत: सागरोपमशतपृथक्लं सातिरेक, वत ऊर्ब नियमतः संसारिणः सतो नपुंसकोदोदवभावात् , अवे- दकस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनान्तर्मुहूतेन कस्यापि श्रेणिसमारम्भात् , उत्कर्षतोड- नन्तं कालं, अनन्ता उत्सपिण्यवसापिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्रलपराव देशोनं, तावत: कालादूई पूर्वप्रतिपन्नोपशमश्रेणिकस्य पुनः श्रेणिसमारम्भात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः पुरुषवेदकाः गतित्रयेऽप्यल्पलात्, खीवेदकाः स यगुणाः, तिर्यग्गतौ त्रि- गुणलात् (मनुष्यगतौ सप्तविंशतिगुणत्वात्) देवगतौ द्वात्रिंशद्गुणत्वात् , अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात् , नपुंसकवेदका अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ।। अहया चउब्विहा सव्वजीवा पपणत्ता, तंजहा-चक्खुदंसणी अचक्खुदंसणी अवधिदसणी केवलिदसणी ॥ चक्खुदंसणी णं भंते!०१. जह० अंतो० उको सागरोवमसहस्सं सातिरेगं, अचखुर्दसणी दुविहे पपणसे-अणातीए वा अपज्जवसिए अणाइए वा सपज्जवसिए । ओहिदसणिस्स जह० इकं समयं उक्को दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदसणी साइए अपजयसिए । चक्खुदंसणिस्स अंतरं जह. अंतोमु० उक्को वणस्सतिकालो । अचखुदंसणिस्स दुविहस्स नत्धि अंतरं। ओहिदसणस्स जह. अंतोमु० उक्कोसे वणस्सइकालो। केवलदं ॥४५ ॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~ 905~

Loading...

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938