Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 904
________________ आगम (१४) प्रत सूत्रांक [२५७] दीप अनुक्रम [३८२] “जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्तिः) प्रतिपत्तिः [सर्वजीव], प्रति० प्रति● [३], मूलं [२५७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः श्रीजीवा जीवाभि० तनायोगतो महाऽनर्थप्रसङ्गादिति” एवं च ये सम्प्रति दुष्पमानुभावतः प्रवचनस्योपलवाय धूमकेतव इवोत्थिताः सकलकालसुकरा- ९ प्रतिपत्तौ व्यवच्छिन्नसुविधिमार्गानुष्ठातृसुविहितसाधुषु मत्सरिणस्तेऽपि वृद्धपरम्परायात सम्प्रदायादवसेयं सूत्राभिप्रायमपास्योत्सूत्रं प्ररूपयन्तो सर्वजीव मलयग्नि- ४ महाशातनाभाजः प्रतिपत्तव्या अपकर्णयितव्याश्च दूरतस्तस्ववेदिभिरिति कृतं प्रसङ्गेन । सम्प्रत्यल्पबहुत्वमाह - 'एएस णमित्यादि ९ त्रैविध्ये रीयावृत्तिः प्रभसूत्रं सुगमं, भगवानाह - गौतम! सर्वस्तोका मनोयोगिनो, देवनारकगर्भजतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मनोयोगित्वात्, तेभ्यो वाग्योगिनोऽसङ्ख्येयगुणाः, द्वित्रिचतुरसङ्क्षिपञ्चेन्द्रियाणां वाग्योगित्वात्, अयोगिनोऽनन्तगुणा: सिद्धानामनन्तत्वात्, तेभ्य: काययोगिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तखात् ॥ ॥ ४५० ॥ स्त्रीवेदादि उद्देशः २ सू० २५८ अहवा चव्विा सव्वजीवा पण्णत्ता, तंजहा - इत्थिवेषमा पुरिसवेयगा नपुंसगवेयगा अवेयगा, इस्थिवेयगा णं भंते! इस्थिवेदपत्ति कालतो केवचिरं होति ?, गोयमा ! (एगेण आएसेण०) पलियस दसुतरं अट्ठारस चोदस पलितपुहुत्तं, समओ जहणो, पुरिसवेदस्स जह० अंतो० उक्को० सागरोवमसयपुहत्तं सातिरेगं, नपुंसगवेदस्स जह० एवं समयं उक्को० अनंतं कालं artaतिकालो । अवेयर दुबिहे प० - सातीए वा अपज्जवसिते सातीए वा सपज्जबसिए से जह० एक स० उक्को० अंतोमु० । इत्थिवेदस्स अंतरं जह० अंतो० उक्को० वणस्सतिकालो, पुरिसवेदस्स जह० एगं समयं उक्को० वणस्सकालो, नपुंसगवेदस्स जह० अंतो० उक्को० सागरोव For P&False Cly ॥ ४५० ॥ अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं ~903~

Loading...

Page Navigation
1 ... 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938