Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 902
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------- प्रति प्रति० [२], ------------------- मूलं [२५५-२५६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५५२५६] मौजीवा- योगात् , अभवसिद्धिकस्य नास्त्यन्तरमपर्यवसिततया सदा तद्भावापरित्यागात् , नोभवसिद्धिकनोभभवसिद्धिकस्यापि साद्यपर्यवसितस्य जीवाभि नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहु त्यचिन्तायां सर्वस्तोका अभवसिद्धिकाः, अभव्यानां जघन्ययुक्तानन्तकतुल्यत्वात् , नोभवसि- मलयगि- खिकानोअभवसिद्धिका अनन्तगुणाः, सिद्धानामभव्येभ्योऽनन्तगुणत्वात् , तेभ्यो भवसिद्धिका अनन्तगुणाः, भव्यराशेः सिद्धेभ्यो- रीयावृत्तिःप्य मन्तगुणत्वात् । उपसंहारमाह-'सेत्तं तिविहा सव्वजीवा पन्नत्ता' ।। तदेवं त्रिविधसर्वजीवप्रतिपत्तिरुक्ता, सम्प्रति चतुर्विध- सर्वजीवप्रतिपत्तिमभिधित्सुराह॥४४९॥ तत्थ जे ते एवमाहंसु-चउब्विहा सब्वजीवा पण्णत्ता ते एवमाहंमत-मणजोगी वइजोगी कायजोगी अजोगी। मणजोगी णं भंते! जह० एकं समयं उक्को० अंतोमु०, एवं वइजोगीवि, कायजोगी जह० अंतो० उक्को० वणस्सतिकालो, अजोगी सातीए अपज्जवसिए । मणजोगिस्स अंतरं जहणणं अंतोमुहत्तं उको. वणस्सइकालो, एवं वइजोगिस्सवि. कायजोगिस्स जह एक समयं उन्को अंतो०, अयोगिस्स णस्थि अंतरं । अप्पाबहु० सव्वत्थोवा मणजोगी वहजोगी संखिजगुणा अजोगा अणंतगुणा कायजोगी अर्णतगुणा ॥ (सू० २५७) 'तत्थ जे ते एव'मित्यादि, तत्र ये ते एवमुक्तवन्तश्चतुर्विधाः सर्वजीवा: प्रज्ञप्तास्त एवमुक्तवन्तस्तयथा-मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्चेति, तत्र काय स्थितिचिन्तायां मनोयोगी जघन्यत एक समय, विशिष्टमनोयोग्यपुरलग्रहणापेक्षमेतत्सूत्रं, ततो द्वितीये समये मरणेनोपरमतो भाषकवदेकसमयता प्रतिपत्तव्या, उत्कर्षतोऽन्तर्मुहूर्त, तथा च जीवस्वभावतया नियनत उपरमात् ९ प्रतिपत्ती सर्वजीव त्रैविध्ये भव्यत्वाकादित्रसादि | मनोयो| गादि | उद्देशः२ सू०२५५२५७ दीप अनुक्रम [३८०-३८१] ॥४४९॥ Joic अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं अत्र सर्वजीव-प्रतिपत्ति: २-(त्रिविधा] परिसमाप्ता अथ सर्वजीव-प्रतिपत्ति: ३-चतुर्विधा] आरब्धा: ~901~

Loading...

Page Navigation
1 ... 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938