Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 900
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति० [२], ------------------- मूलं [२५४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: त्रैविध्ये प्रत सूत्रांक [२५४] दीप अनुक्रम श्रीजीवाततियस्स पत्थि अंतरं । अप्पाबह सव्वत्थोवा सपणी नोसन्नीनोअसण्णी अर्णतगुणा असणी ६९ प्रतिपत्ती जीवामिल अणंतगुणा ॥ (सू०२५४) | सर्वजीव मलयगि 'अहवा तिविहा' इत्यादि, अथवा' प्रकारान्तरेण त्रिप्रकाराः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सज्ञिनोऽसजिनो नोसज्जिनोऽस-1 रीयावृत्तिः ज्ञिनन, तत्र सम्झिन:-समनस्का: असब्जिन:-अमनस्का: उभयप्रतिषेधवर्तिनः सिद्धाः । कायस्थितिचिन्तायां सब्जिनो जघन्येना-8 संज्ञित्वादि ॥४४८॥ |न्तर्मुहूर्त, तत ऊ भूयोऽपि कस्यचिद् सब्जिषु गमनात् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेक, तत कईमवश्यं संसारिणः सतोs-1टा देशा सब्जिपु गमनात , असज्ञिनो जघन्यतोऽन्तर्मुहूर्त, तत ऊर्द्ध कस्यापि पुनरपि सज्ञिपु गमनात् , उत्कर्षतोऽनन्तं कालं, स चा- सू० २५४ नन्तः काली पनस्पतिकालः, स चैवं-अनन्ता उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असाहयेयाः पुगलपरावताः, ते च81 | पुद्गलपरावतों आवलिकाया असहयो भागः, उभयप्रतिषेधवती सिद्धः, स च साद्यपर्यवसितः । अन्तरचिन्तायां सब्जिनोऽन्तरं | जघन्येनान्तर्मुहूर्त्त उत्कर्षतोऽनन्त कालं, स चानन्तकालो वनस्पतिकालः, असम्झिकालय जघन्यत उत्कर्षतश्चैतावत्प्रमाण खात् , अ-| सब्जिानोऽन्तरं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपथक्वं, सब्ज्ञिकालस्य जघन्यत उत्कर्षतश्चैतावत्प्रमाणखात्, नोसब्जिनोनोअसम्झिनः सायपर्यवसित्तस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः सब्जिनो, देवनारकगर्भग्युत्क्रान्तिकतियग्मनुष्याणामेव सब्जियात्, तेभ्य उभयप्रतिषेधवर्तिनोऽनन्तगुणाः, वनस्पतिवर्जशेषजीवेभ्य: सिद्धानामनन्तगुणत्वात् , तेभ्योऽसंज्ञिनोऽनन्तगुणाः वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणवात् ।। 6.1॥४४८॥ अहवा तिविहा सधजीवा पण्णसा, तंजहा-भवसिद्धिया अभवसिद्धिया नोभवसिद्धिया [३७९] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~899~

Loading...

Page Navigation
1 ... 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938