Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 898
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति० [२], -------------------- मूलं [२५२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५२] दीप अनुक्रम श्रीजीवा- जघन्यपदावुत्कृष्टपदमधिकमवसातव्यं, अन्यथोभयपदोपन्यासायोगास् , उभयप्रतिषेधवती सिद्धः, स च साद्यपर्यवसितः । अन्सर-15 प्रतिपत्ती जीवाभि चिन्तायां पर्याप्तकस्य जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमन्तरं, अपर्याप्तकाल एव हि पर्याप्तकस्यान्तरं, अपर्याप्तककालश्च जघन्यत उत्कर्ष-1 सर्वजीव मलयगि- तश्चान्तर्मुहूर्त, अपर्याप्तकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेक, पर्याप्तककालस्य जघन्यत उत्कर्वतश्चैताव- त्रैविध्ये रीयावृत्तिः प्रमाणवात् , नोपर्याप्तनोअपर्याप्तकस्य नास्त्यन्तरमपर्यवसितत्वात् ।। अल्पबहुखचिन्तायां सर्वस्तोका नोपर्याप्तकनोअपर्याप्तकाः, सि-18 पर्याप्तत्वा विद्वानां शेषजीवापेक्षयाऽल्पलात्, अपर्याप्तका अनन्तगुणाः, निगोदजीवानामपर्याप्तानामनन्तानन्तानां सदा लभ्यमानत्वात् , तेभ्यः प. दि सुक्ष्म॥४४७॥ याप्रका: सायेयगुणाः, सूक्ष्मेष्वोचतोऽपर्याप्तकेभ्यः पर्याप्तकानां सङ्ख्येय गुणतयाऽवाप्यमानत्वात् ।। त्वादि अहवा तिविहा सव्वजीवा पं० सं०-सुहुमा बायरा नोसुहमानोबायरा, सुहुमे णं भंते! सु- उद्देशः२ हमेति कालओ केवचिरं०१, जहण्णेणं अंतोमुहत्तं उक्कोसे. असंखिज कालं पुढचिकालो, वा- सू०२५२यरा जह• अंतो० उक्को० असंखिजं कालं असंखिजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखिजहभागो, नोमुहुमनोवायरए साइए अपजवसिए, सुहुमस्स अंतरं वायरकालो, बायरस्स अंतरं सुहमकालो, तइयस्स नोमुहुमणोवायरस्स अंतरं नस्थि । अप्पाबहु० सम्वत्थोवा मोसुहमानोवायरा बायरा अणंतगुणा सुहमा असंखेजगुणा ॥ || ४४७॥ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-सूक्ष्मा बादरा: नोसूक्ष्मानोबादराः । कायस्थितिचिन्तायां २५३ [३७७] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~897~

Loading...

Page Navigation
1 ... 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938