Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 897
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५१] SAGAR | स्वोत्कर्षतोऽप्येतावन्मात्रत्वात् , तथा चाह-पृथिवीकालः पृधिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाथपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितख नास्त्यन्तरं, संसारापरीतलापगमे पुनः संसारापरीतत्वस्यासम्भवान् , नोपरीतनोअपरीतस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुवचिन्तायां सर्वस्तोकाः परीत्ताः, कायपरीत्तानां संसारपरीत्तानां | चाल्पत्वात् , नोपरीत्तानोअपरीचा अनन्तगुणाः सिद्धानामनन्तत्वात् , अपरीता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतत्वात् ॥ अहवा तिविहा सब्यजीवा पं०२०-पजत्तगा अपजत्तगा नोपजतगानोअपजत्तगा, पजत्तके णं भंते !०, जह० अंतो० उक्को सागरोवमसतपहत्तं साइरेगं । अपजत्तगे णं भंते!, जह० अंतो. उको अंतो० नोपजत्तणोअपजत्तए सातीए अपजवसिते। पजत्लगस्स अंतरं जह० अंतो० उको० अंतो०, अपज्जत्तगस्स जह० अंतो० उक्को० सागरोवमसयपुहुत्तं साइरेग, तइयस्स पत्थि अंतरं । अप्पाबहु० सम्वत्थोवा नोपज्जत्तगनोअपज्जत्तगा अपज्जत्तगा अर्णतगुणा पजत्तगा संखिजगुणा (सू०२५२) 'अहवे'लादि, अथवा प्रकारान्तरेण सर्वजीवाखिविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्त काश्र, तत्र पर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त, अपर्याप्तकेभ्यः पर्याप्ततत्पद्यान्तमहत्तीत्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् , उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेक, तत ऊर्द्व नियमतोऽपर्याप्तकभावात् , लठण्यपेक्षं चेदं सूत्र, तेनापान्तराले उपपातापर्याप्तकोऽपि न कथिदोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तहर्ग, अपर्याप्तलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालखात, नवरं दीप अनुक्रम [३७६] ~896~

Loading...

Page Navigation
1 ... 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938