Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 895
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------- मूलं [२५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५१] MXXX दीप अनुक्रम भंते ! संसारपरित्तेत्ति कालओ केवचिरं होति?, जह अंतो. उको अर्णतं कालं जाव अवह पोग्गलपरियह देसूर्ण । अपरित्ते णं भंते !०, अपरित्ते दुविहे पणत्ते, कायअपरित्ते य संसारअपरित्ते य, कायअपरिसे णं जह० अंतो० उक्को० अणतं कालं, वणस्सतिकालो, संसारापरित्ते दुविहे पण्णत्ते-अणादीए वा अपजवसिने अणादीए वा सपजवसिते, णोपरित्तेणोअपरित्ते सातीए अपज्जवसिते । कायपरिसस्म जहा अंतरं अंतो० उको० वणस्सतिकालो, संसारपरितस्स णस्थि अंतरं, कायापरित्तस्स जह० अंतो 'उको० असंखिनं कालं पुढविकालो । संसारापरित्तस्स अणाइयस्स अपजवसियस्स नस्थि अंतरं, अणाइयस् सपजवसियरस नस्थि अंतरं, णोपरीत्तनोअपरिसस्सवि णस्थि अंतरं । अप्पाबह सव्यस्थोवा परित्ता णोपरिसानोअप. रित्ता अनंतगुणा अपरित्ता अनंतगुणा (म०२५१) 'अहवे'त्यादि, अथवा सर्वजीवास्त्रिविधाः प्रक्षमालाथा-परीचा अपरीत्ता नोपरित्तानोअपरीत्ताश्च ।। सम्पति कायस्थितिचिन्ता-13 परीत्तविषयं प्रश्नसूत्रं सुगम, भगबानाह-गौतम! परीतो द्विविध: प्रज्ञमस्तद्यथा-कायपरीत्त: संसारपरीतञ्च, कायपरीत्तो नाम प्रत्येकसरीरी, संसारपरीतोऽपार्द्धपुद्गलपरावर्तान्त:संसारः, तत्र कायपरीतविपयं प्रभसून सुगमं, भगवानाह-गौतम! जघन्येनान्तर्मु-11 हूर्त, स च साधारणेभ्यः परीसेवन्तर्मुहूर्त खित्वा पुनः साधारणेपु गच्छतो वेदितव्यः, उत्कर्षतोऽसहयेयं कालं, असशपया उत्स-1 प्पिण्यवसप्पिण्यः कालतः, क्षेत्रतोऽसयेया लोकाः, तथा चाह-पृथिवीकाल:, किमुक्तं भवति -पृथिव्यादिप्रत्येकशरीरकालः, तत | [३७६] ~894~

Loading...

Page Navigation
1 ... 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938