Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 893
________________ आगम (१४) प्रत सूत्रांक [२५० ] दीप अनुक्रम [३७५] “जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्तिः) प्रतिपत्तिः [सर्वजीव], प्रति० प्रति०] [२], मूलं [२५० ] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः जी० ७५ farea after अंतरं, सातीयस्स सपलवसियस ज० अंतो० को अनंतं कालं जाव अव पोग्गलपरियई, मिच्छादिद्विस्स अणादीयस्स अपज्ञवलियम्स णत्थि अंतरं, अणातीयस्स स पज्जवसिय नत्थि अंतरं, सास सज्जबसिस जह० अंतो० उको० छावट्टि सागरोमाई सातिरेगाई, सम्मानिच्छादिट्टिस जह० अंत० उ० अनंतं कालं जाव अहं पोग्गलपरियहं देणं । अप्पा बहु० सव्वत्थोवा सम्मामिच्छादिट्टी सम्मदिट्ठी अनंतगुणा मिच्छादिट्टी अनंतगुणा || (सू० २५० ) 'तत्थ णं जे ते' इत्यादि, तन्त्र ये ते एवमुक्तवन्तस्त्रिविधाः सर्वजीवाः प्रज्ञास्ते पत्रमुक्तवन्तस्तयथा सम्यग्योनिध्यादृष्टयः सम्यग्मिथ्यादृप्रयच, अमीषां शब्दार्थभावना प्राग्यत् ॥ सम्प्रति कार्यस्थितिमाह--'सम्मदिट्टी णं भंते!" इत्यादि प्रज्ञसूत्रं सुन, भगवानाह - गौतम ! सम्यग्दृष्टिद्विविधः प्रज्ञस्तद्यथा-सादिको वाऽपर्यवसितः क्षायिकसम्यग्दृष्टिः, सादिको वा सपर्यवसितः क्षायोपशमिकादिसम्यग्दर्शनी, तत्र योऽसौ सादिसपर्यवसितः स जयन्येनान्तर्मुहूर्त्त कर्म्मपरिणामस्य विचित्रत्वेनैवायतः कालादृ पुनमिध्यात्वगमनात् उत्कर्षत: पट्पटि सागरोपमाणि तत ऊर्द्ध नियमतः क्षायोपशमिकसम्यग्दर्शनापगमान् । सिध्या सुगमं, भगवानाह - गौतम! मिध्यादृष्टिविविधः प्रज्ञमन्नयथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्य, तत्र योसौ सादिपर्यवसितः स जघन्येनान्तर्मुहूर्त्त तावता कालेन पुनः कस्यापि सम्यग्दर्शनलाभान, उत्कर्षतोऽनन्तं कालं, अनन्ता उम व्यवसर्पिण्यः कालतः, क्षेत्रतोऽपा पुलपरावर्त्त देशोनं, पूर्वप्रतिपत्र सम्यक्त्वस्यैतावतः कालादूर्द्ध पुनरवश्यं सम्यदर्शनलाभान् For P&Pase Cnly ~ 892~

Loading...

Page Navigation
1 ... 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938