Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 894
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति० [२], -------------------- मूलं [२५०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५०] दीप अनुक्रम श्रीजीवा- पूर्वसम्यक्त्वप्रभावेन संसारस्य परित्तीकरणात् । सन्यम्मिध्याष्टिसूत्रे जघन्यतोऽप्यन्तमुहर्तमुत्कर्पतोऽप्यन्तर्मुद्दत, सम्यग्मिध्यादर्शन- प्रतिष जीवाभि कालन्य स्वभावत एवैतावन्मात्रखात् , नवरं जघन्यपदाटुकृष्टपदमधिकमबसातव्यम् ।। साम्प्रतमन्तरमाह-सम्मदिद्विस्स णं भंते सर्वजीव मलयगि- इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम! सायपर्यवसितस्य नास्यन्तरमपर्यवसितत्वात , सादिसपर्यवसितमा जघन्येनान्तर्मुहूर्त, काचरमेतर० रीयावृत्तिः सम्यक्त्वात् प्रतिपत्यान्तर्मुहून भूयः कस्यापि सम्यक्त्वप्रतिपत्तेः, उत्कर्षतोऽनन्तं कालं यावदपा पुलपरावर्तम् । मिथ्यादृष्टिसूत्रे- सम्यग्द उनाद्यपर्यवसितस्य नास्वन्तरमपरित्यागात् , अनादिसपर्यवसितस्यापि नास्त्यन्तरं, अन्यथाऽनादिलायोगान् , सादिसपर्यवसितस्य ज- यादि ॥४४५॥ धन्येनान्तर्मुहुर्तमुत्कर्पतः पट्पष्ठिः सागरोपमाणि सातिरेकाणि, सम्यग्दर्शनकाल एव हि मियादर्शनम्प प्रायोऽन्तरं, सम्यग्दर्शन-8 उद्देशः२ कालच जघन्यत उत्कर्षतश्चैताबानिति । सम्यग्मिध्यादृष्टिसूत्रे जघन्यतोऽन्तर्मुदत्त, सम्यग्मिध्यादर्शनात् प्रतिपलान्तर्मुहू तेन भूवः सू०२५० कस्यापि सम्यग्मिध्यादर्शनभावान , उत्कर्षतोऽनन्त कालं यावदपार्द्ध पुद्गलपरावर्त देशोनं, यदि सम्यग्मिन्यादर्शनान प्रतिपतितस्य भूयः ४ २५१ सम्यग्मिध्यादर्शनलाभलत एतावता कालेन नियमेन अन्यथा तु मुक्तिः । अल्पबहुत्वचिन्तायां सर्वतो का: सम्बग्मिध्यादृष्टयः, तत्परिहैणामस्य लोककालतया गुच्छासमये तेषां स्तोकानामघाप्यमानखात्, सम्यग्दृष्टयोऽनन्तगुणाः सिद्धानामनन्तखान, तेभ्यो मिध्यादृष्टयोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मियादृष्टिवान् ।। अहवा तिविहा सध्यजीवा पण्णत्ता-परित्ता अपरित्ता नोपरित्तानोअपरिसा । परित्ते गं भंते ! कालतो केवचिरं होति?, परित्ते दुविहे पण्णत्ते-कायपरि य संसारपरिसे च । कायप ॥४४५॥ रिते णं भंते०1, जह० अंतोसुक उको असंवेनं कालं जाव असंवेझा लोगा । संसारपरित्ते णं [३७५]] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~893~

Loading...

Page Navigation
1 ... 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938