Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 896
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [२], ------------------ मूलं [२५१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५१] दीप अनुक्रम [३७६] श्रीजीया- ऊर्द्ध नियमतः संसारिणः साधारणभावान् ।। संसारपरीत्तविपर्व प्रश्नसूत्रं पाठसिद्ध, भगवानाह-गौतम! जघन्येनान्तर्मुहर्त, ताव- प्रतिपत्ती जीवाभिता कालेगान्तकुत्केवलखेन सिद्धिगमनान , उत्कणानन्त काल, अनन्ता उत्सपिण्यवसरिपेयः कालतः, क्षेत्रनो देशोनमपार्द्ध पुत्रलपरा- सर्वजीव मलयांग- ग वर्ने यावन् , तत कई नियमतः सिद्धिगमनाइ, अन्यथा संसारपरीत्तत्वायोगात् ।। 'अपरीत्ते णं भंते!' इत्यादि प्रभसूचं सुगनं, वैविध्ये रायावृात भगवानाह-गौतम! अपरीतो द्विविधः प्रमखयथा-कायापरीतः संसारापरीत, कायापरीतः साधारणाः, संसारापरीत:-कृष्ण- IMपरित्तादि ॥४४६11 पाक्षिकः, तत्र कायापरीतविपर्य प्रभसूत्र सुगम, भगवानाह-गौतम! जयन्येनान्तहस, तत कई कस्यापि प्रत्येफशरीरेषु गमनान उद्देशः२ उत्कर्पतोऽनन्त कालं, स च वनस्पतिकालः, अनन्ता उत्सपिण्यासप्पिण्यः कालतः, क्षेत्रतोऽनन्दा लोका असझयेयाः पुद्गलपरावत्ता: ०२५१ ते च पुद्गलपरावर्ता आवलिकाया असहयो भागः । संसारापरीतप्रश्नसूत्रं प्रतीतं, अगवानाह-गौतम! संसारापरीचो द्विविधः प्र-M ज्ञप्तस्तथधा-अनादिकोऽपर्यवसितो, वो न जातुचिदपि सिद्धि गन्ता, अनादिको वा सपर्यवसितो भव्यविशेषः । नोपरीत्तनोअप-12 रीतविषयं प्रभसूत्रं प्रतीतं, नोपरीत्तनोअपरीत्तो दि सिद्धः, स च साशपर्यवसित एवं प्रतिपाताभावान् ॥ साम्प्रतमन्तरमाह-1 N'कायापरीत्तस्स णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, साधारणेचन्तहत स्थित्वा भूयः प्रत्येकशरी रेवागमनात् , उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः, तायन्तं काले साधारणेववस्थानात् ।। संसारपरीत्तविषयं प्रभसूत्र मुगम, भगवानाह-गौतम! नास्त्यन्तरं, संसारपरीतत्वापगमे पुनः संसारपरीतवाभावात् , मुक्तस्य प्रतिपाता| सम्भवात् । कायापरीतसूत्रे जघन्यतोऽन्तर्मुहूर्त, प्रत्येकशरीरेष्वन्तर्मुहू स्थित्वा भूयः कायापरीत्तेपु कस्याप्यागमनसम्भवात् , 'उत्क-161॥४४६।। तोऽसयेयं कालं यावद, असहये या उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽसङ्ख्यया लोकाः, पुथिन्यादिप्रत्येकशरीरभवभ्रमणकाल % अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~895~

Loading...

Page Navigation
1 ... 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938