Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 908
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [३], ----------------- मूलं [२५९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२५९] दीप अनुक्रम [३८४] श्रीजीवा- व्यवं प्राप्य सम्यक्त्वपूर्व संयममासाथ विजयादिषु वारद्वयमुत्पद्यमानस द्वितीया षट्पष्टिर्भावनीया, अवधिदर्शनं च विभोऽवधि- प्रतिपत्ती जीवाभिज्ञाने च तुल्यमतो द्वे षट्पष्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी साद्यपर्यवसितः ॥ साम्प्रतमन्तरमाह-151 | सर्वजीव मलयगि- चक्खुदसणिस्स णं भंते!' इत्यादि, चक्षुर्दर्श निनोऽन्तरं जघन्येनान्तर्मुहूर्त तावत्प्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानात् , उत्कर्षतोचातुर्विध्ये रीयावृत्तिः वनस्पतिकालः, स च प्रागुक्तस्वरूपः, अचक्षुर्दर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरंग चक्षुर्दर्श अचक्षुर्दर्शनिखापगमे भूयोऽचक्षुर्दर्शनिलायोगात् , क्षीणघातिकर्मणः प्रतिपातासम्भवात् , अवधिदर्शनिनो जघन्येनैके समयमन्तरं, ॥४५२॥ प्रतिपातसमयानन्तरसमय एवं कस्यापि पुनस्तल्लाभभावात् , कचिदन्तर्मुहूर्तमिति पाठः, स च सुगम: तावता व्यवधानेन पुनस्तल्ला- उद्देशः२ भभावात् , न चार्य निर्मूल: पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात् , उत्कर्षतो वनस्पतिकालः, तावत: कालादूईमव. श्यमवधिदर्शनसम्भवात् अनादिमिध्यादृष्टेरप्यविरोधात् , ज्ञानं हि सम्बकत्लसचिव न दर्शनमपीति भावना, केबलदर्शनिनः साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितखात् । अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शनिनो, देवनारककतिपयगर्भजतिर्यपञ्चेन्द्रियमनुयाणामेव तद्भापात् , चक्षुदर्शनिनोऽसङ्ख्येयगुणाः, संमूछिमतिर्यपञ्चेन्द्रियचतुरिन्द्रियाणामपि तस्य भावात्, केवलदर्शनिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, एकेन्द्रियाणामप्यचक्षुर्दर्शनित्वात् ।। अहवा चउम्विहा सव्वजीवा पण्णत्ता, तंजहा-संजया असंजया संजयासंजया नोसंजयानोअसंजयानोसंजयासंजया। संजए णं भंते!०? जह० एक समयं उक्को० देसूणा पुच्चकोडी, असंजया जहा अण्णाणी, संजयासंजते जह० अंतोमु० उक्को० देसूणा पुब्दकोडी, नोसंजतनो Janki अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~907~

Loading...

Page Navigation
1 ... 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938