Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 891
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: % % % प्रत सूत्रांक [२४८] स चानन्ता उत्सपिण्यवसपिण्यः कालत: क्षेत्रतोऽनन्ता लोका असोया: पुद्गलपरावर्ताः से च पुढलपरावा आवलिकाया अस-1 येयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकलात् ।। साम्प्रतमन्तरं चिचिन्तयिपुराह-भासगस्स णं भंते!' इत्यादि प्रश्नसूत्रं | सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहर्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भापकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यव सितस्य नास्त्यन्तरमपर्यवसितत्वात् , सादिसपर्यवसितस्य जघन्येनैक समयमुस्कर्षतोऽन्तर्मुहूर्त, भाषककालस्याभाषकान्तरत्वात् । तस्य लाच जघन्यत उत्कर्षतश्चैतावन्मात्रखात् , अल्पबहुलसूत्र प्रतीतम् ॥ 'अहवे'त्यादि, सशरीरा:-असिद्धा अशरीरा:-सिद्धाः, तत्तः सर्वाण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीय भावनीयानि ।। अहवा दुविहा सचजीवा पण्णत्ता, तंजहा-चरिमा चेव अचरिमा चेव ॥ चरिमे णं भंते ! चरिमेत्ति कालतो केवचिरं होति ?, गोयमा! चरिम अणादीए सपजवसिए, अचरिमे दुबिहे-अणातीए वा अपजवसिए सातीए अपज्जवसिते, दोपहंपि णस्थि अंतरं, अप्पायहुं सब्बत्थोवा अचरिमा चरिमा अणंतगुणा । [अहवा दुविहा सबजीवा सागारोवउत्ता य अणागारोवउत्ता य, दोहंपि संचिट्टणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सव्वस्थोवा अणागारो वउत्ता सागारोवउत्ता असंखेजगुणा] सेत्तं दुविहा सव्यजीवा पन्नत्ता] ॥ (सू० २४९) 'अहवे'त्यादि, चरमा:-चरमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमा:-अभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्रस्तद्यथा-अनादिको वाऽपर्यवसितः साविको वाऽ-1 SHEETARKARKok *9-%91%-9-% दीप अनुक्रम [३७३] ~890~

Loading...

Page Navigation
1 ... 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938