Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 890
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ----------------- प्रति प्रति० [१], ------------ मूलं [२४८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४८] श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥४४३॥ ९ प्रतिपत्ती सर्वजीव भाषकसशरीरेतर उद्देशः२ सू०२४८ दीप अनुक्रम भासएत्तिकालओ केवचिरं होति?, गोयमा! जहण्णेणं एक समयं उक्को अंतोमुहुतं ॥ अभासए णं भंते०, गोयमा! अभासए दुविहे पण्णत्ते-साइए वा अपञ्जवसिए सातीए वा सपजवसिए, तत्थ ण जे से साइए सपञ्जवसिए से जह० अंतो० उको० अणंतं कालं अणंता उस्सप्पिणीओसप्पिणीओ बणस्सतिकालो॥ भासगस्स णं भंते! केवतिकालं अंतरं होति, जह अंतो उक्क० अणतं कालं वणस्सतिकालो । अभासग सातीयस्स अपलवसियस्स पत्थि अंतरं, सातीयसपजवसियस्स जहण्णेणं एक समयं उक्क० अंतो 1 अप्पायहु० सव्वस्थोवा भासगा अभासगा अणंतगुणा ।। अहवा दुविहा सव्वजीवा ससरीरी य असरीरीय असरीरी जहा सिद्धा, थोवा असरीरी ससरीरी अणंतगुणा ।। (सू०२४८) 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-भाषकाच अभाषकाच, भाषमाणा भापका इतरेऽभाषकाः ॥ सम्प्रति । काय स्थितिमाह-'सभासए गं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो था कुतश्चित्कारणातत्यापारस्याप्युपरमान् , उत्कणान्तर्मुहूर्त, नावन्तं कालं निरन्तरं भाषाद्रव्यग्रहणनिसर्गसम्भवात् , तत उद्ध जीवस्वाभाव्यान्नियमत एवोपरमति ।। अभाषकप्रभसूत्रं सुगम, भगवानाह-गौतम! अभावको द्विविधः प्रज्ञप्रस्तद्यथा-सादिको वाडपर्यवसित: सिद्धः, सादिको वा सपर्यवसितः स च पृथिव्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, भाषणादु- I परम्यान्तर्मुहन फस्यापि भूयोऽपि भाषणप्रवृत्तेः, पृथिव्यादिभवन्य वा जपन्यत एतावन्मात्रकाललान् , उत्कर्षतो वनस्पतिकालः, [३७३] ४४३ 7-1 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~889~

Loading...

Page Navigation
1 ... 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938