Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 863
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [७], --------------------- उद्देशक: [-], ------------------- मूलं [२४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४१] देवाण य कयरे २१, सव्वस्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखेजगुणा पढमसमयणेरइया असंखिजगुणा पतमसमयदेवा असंखेनगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा अपदमसमयनेरइया असंखेज गुणा अपढमसमयदेवा असंखेजगुणा अपढमसमयतिरिक्वजोणिया अर्णतगुणा । सेसं अट्टविहा संसारसमावणगा जीवा पण्णत्ता ।। (सू०२४१) अट्टविह पडिवत्ती समत्ता॥ 'तत्थेत्यादि, तत्र ये ते एवमुक्तवन्त:-अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयनैरविका अ-16 * प्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमलमयतिर्यग्योनिकाः, प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः, प्रथमसमय देवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुःप्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुदो दिसमयवर्तिनः, एवं | दतिर्यग्योनिकादयो भावनीयाः ॥ साम्प्रतमेतेपामष्टानां क्रमेण स्थितिमाह-'पढमसमयनेरइयरस 'मित्यादि प्रभसूत्रं सुगम, भग वानाह-गौतम! एक समयं, यादिपु समयेषु प्रथमसमयत्वविशेषणायोगान् , अप्रथमसमयप्रभसूत्रं सुगम, भगवानाह-गौतम! जघन्येन | दशवर्षसहस्राणि समयोनानि, समयातिकान्तावेवाप्रथमसमयविशेषगलभाचात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि । तिर्य ग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं, अप्रथमसमयतिर्यग्योनिकानां जघन्येन क्षुल्लकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि पापल्योपमानि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसहस्राणि समयोनानि, उत्कर्षत खयसिंशत् सागरोपमाणि समयोनानि | अधुनैषामेव कायस्थितिमाह-'पढमसमयनेरइया णं भंते! पढमसमयनेरइयत्ति दीप अनुक्रम [३६६] LAGANAGAR अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~862~

Loading...

Page Navigation
1 ... 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938