Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 885
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], -------- ------- मूलं [२४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४७] %25-25649 दीप अनुक्रम जोगिभवल्थकेवलिअणाहारगस्स पत्धि अंतरं । एएसिणं भंते ! आहारगाणं अणाहारगाण य कयरे २ हिंतो अप्पा बहु०१, गोयमा! सव्वत्थोवा अणाहारगा आहारगा असंखेजा।। (सू०२४७) 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-आहारकाच अनाहारकाश्च ॥ अधुना कायस्थितिमाह-'आहारगेणं, भंते!' इत्यादि प्रअसूत्र सुगर्म, भगवानाह-गौतम! आहारको द्विविधः प्रशतलबथा-उग्रस्थाहारकः केवस्याहारकः, तत्र छदास्थाहारको जधन्येन शुलकभवग्रहणं द्विसमयोनं, एतच्च जघन्याधिकाराद्विग्रहेणागत्य क्षुझकभवग्रहणवत्सूत्पादे परिभावनीयं, वन्न यधपि नाम लोकान्तनिष्कुटादावुत्पादे चतु:सामयिकी पश्चसामयिकी च विग्रहगतिर्भवति तथाऽपि वाहुल्येन प्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रमिदमुक्तं, इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात , उक्तश्च-एक द्वौ वाऽनाहारकः” (तन्वा० अ०२ सू० ३१) इति, त्रिसामयिक्यां च विग्रहगताबायो द्वौ समयावनाहारक इति ताभ्यां हीनमुक्त, उत्कर्षतोऽसहयेयं कालम् , असावेया उत्सपिण्यवसपिण्यः कालत:, क्षेत्रतोऽङ्गुलस्यासमवेयो भागः, किमुक्तं भवति ?--भङ्गुलमात्रक्षेत्राकुलासययभागे यावन्त आकाशप्रदेशास्तावन्तः प्रतिसमय मेकैकप्रदेशापहारे यावता कालेन निलेपा भवन्ति बावत्य उत्सपिण्यवसापिण्य इति, तावन्तं हि कालमविरहेणोत्पाद्यते, अविग्रहोत्पत्तौ च | सत्ततमाहारकः । केवल्याहारकामसूत्र पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, स चान्तकृत् केवली प्रतिपत्तव्यः, उत्कघेतो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया ॥ अनाहारकविषयं सूत्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम ! अनाहारको द्विविधः प्रज्ञप्त:-छद्मस्थोऽनाहारकः केवल्यमाहारकश्च, छद्मस्थानाहारकामसूत्रं सुगम भगवानाह-गौतम! जघन्यत एक समयं, जघन्याधिकाराहिसामयिकी विप्रहगतिमपक्ष्यैतदवसातव्यं, [३७२ book 0-%-99 44 ~884~

Loading...

Page Navigation
1 ... 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938