Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 887
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------- प्रति प्रति० [१], ------------------- मूलं [२४७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४७] 6-4-5 दीप अनुक्रम प्यन्तरं तावदिति । केवल्याहारकप्रभसूत्रं सुगम, भगवानाह-गौतम! अजघन्योत्कर्षेण त्रयः समयाः, केवल्याहारको हि सयोगिभवस्थकेवली, तस्य चानाहारकत्वं त्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ।। सन्प्रत्यनाहारकस्यान्तरं चिचिन्तयिपुः प्रथमतश्छद्मस्थानाहारकस्याह–'छउमस्याणाहारयस्स णं भंते !' इत्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! जघन्येन क्षुल्लकभवग्रहणं द्विसमयोन, उत्कर्षतोऽसयेयं कालं यावदङ्गुलस्यासस्येवो भागः, यावानेव हि छदास्थाहारकस्य कालस्तावानेव छद्मस्थानाहारकस्यान्तरं, छदास्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्षतोऽसयेया उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽङ्गलस्यासोयो भागः, एतावन्तं कालं सततमविग्रहेणोत्पादसम्भवान् , ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथ स्थाने २ कभवग्रहणमित्युक्तं तत्र क्षुहकभवग्रहणमिति कः शब्दार्थः १, उच्यते, क्षुलं लघु स्तोकमित्येकोऽर्थः क्षुलमेव भुतक-एकायुष्कसंवेदनकालो भवस्तस्य महणं-संबन्धनं भवग्रहणं, क्षुल्लकं च तद्भवग्रहणं च क्षुलकभवग्रहणं, तञ्चाबलिकातश्चिन्त्यमानं षट्पञ्चाशदधिकमावलिकाशतद्वयं, अथैकस्मिन आनप्राणे कियन्ति क्षुकभवग्रहणानि भवन्ति ?, उरूयते, किश्चित्समधिकानि सप्तदश, कथमिति दुच्यते-इह मुहूर्तमध्ये सर्वस रूपया पश्चषष्टिः सहस्राणि पश्च शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, यत उक्तं चूणा"पन्न हिसहस्साई पंचेष सया हवंति छत्तीसा । खुडागभवग्गणा हवंति अंतोमुहुर्तमि ॥१॥" आनप्राणाश्च मुहू बीणि सहस्राणि सप्त | शतानि त्रिसप्तत्यधिकानि, उक्तश्च-"तिन्नि सहस्सा सत्त य सयाई तेवत्तरं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अशंतनाणीहि ॥१॥" ततोऽत्र त्रैराशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैत्रिभिः सहस्रैरुच्छासानां पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशानि शुलकभवग्रहणानां भवन्ति तत एकेनोउछासेन किं लभामहे ?, राशित्रयस्थापना-३७७३।६५५३६।१। अनान्त्य [३७२ ~886~

Loading...

Page Navigation
1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938