Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 886
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४७] दीप अनुक्रम श्रीजीवा-1 उत्कर्षतो द्वौ समयौ त्रिसामयिक्या एवं विग्रहगतेर्बाहुल्येनाश्रयणात्, आह च चूर्णिकृत्-"यद्यपि भगवत्यां चतु:सामवि- ९प्रतिपत्तौ जीवाभि. कोऽनाहारक उक्तस्तथाऽप्यन्त्र नाजीक्रियते, कदाचित्कोऽसौ भावो येन, वाहुल्यमेवाङ्गो क्रियते, बाहुल्याच समयद्वयमेवे"ति सर्वजीव मलयगि-1 *केवल्यनाहारकसूत्र पाठसिद्ध, भगवानाह-गौतम! केवल्यनाहारको द्विविधः प्रज्ञप्तस्तबधा-भवस्थ केवल्यनाहारकः सिद्ध केवल्यनाहा- आहारके रीयावृत्तिः | रकः । 'सिद्ध केवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सादिकापर्यवसितः, सिद्धस्य साद्यपर्यव-13 तरस्थि सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावान् ॥ 'भवत्थकेवलि अणाहारए ण भंते!' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-16 ॥४४१॥ त्यादि गौतम ! भवस्थकेवल्यनाहारको द्विविधः प्रज्ञप्त:-सयोगिभवस्थकेवल्यनाहारकोऽयोगिभवस्थ केवल्यनाहारकञ्च, तत्रायोगिभवस्थकेवल्य-II उद्देशः २ नाहारका असून सुगर्म, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगिवं नाम हि शैलेश्यवस्था तस्यां निय-131 |सू०२४७ मादनाहारक औदारिकादिकाययोगाभावात् , शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, नवरं जघन्यपदादुल्कृष्टमधिकमबसेयं, अन्यथोभयपदोपन्यासायोगात् ।। 'सजोगिभवत्थकेवलिअणाहारए णं भंते!' इत्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! अ-11 जघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिककेवलिस मुद्धातावस्थायां तृतीय चतुर्थपञ्चमरूपाः तेषु केवलकार्मणकाययोगभावान् , उक्तञ्च-कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमान् ॥ १॥" साम्प्रतमन्तरं चिन्तयन्नाह-छउमत्थाहारयस्स णं भंते!' इत्यादि, छद्मस्थाहारकस्य भवन्त ! अन्तरं कालतः कियभिरं भवति ।, भगवानाहगौतम! जघन्येनैक समयमुत्कर्षतो द्वौ समयौ, याबानेव हि कालो जघन्वत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकालः, ४४१॥ स च कालो जघन्येनैकः समय: उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां त्रिसामयिक्यां वियहगती द्वौ समयावित्याहारकस्या %25% [३७२ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~885~

Loading...

Page Navigation
1 ... 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938