________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[२४७]
दीप अनुक्रम
श्रीजीवा-1 उत्कर्षतो द्वौ समयौ त्रिसामयिक्या एवं विग्रहगतेर्बाहुल्येनाश्रयणात्, आह च चूर्णिकृत्-"यद्यपि भगवत्यां चतु:सामवि- ९प्रतिपत्तौ जीवाभि. कोऽनाहारक उक्तस्तथाऽप्यन्त्र नाजीक्रियते, कदाचित्कोऽसौ भावो येन, वाहुल्यमेवाङ्गो क्रियते, बाहुल्याच समयद्वयमेवे"ति सर्वजीव मलयगि-1 *केवल्यनाहारकसूत्र पाठसिद्ध, भगवानाह-गौतम! केवल्यनाहारको द्विविधः प्रज्ञप्तस्तबधा-भवस्थ केवल्यनाहारकः सिद्ध केवल्यनाहा- आहारके रीयावृत्तिः | रकः । 'सिद्ध केवलिअणाहारए णं भंते!' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सादिकापर्यवसितः, सिद्धस्य साद्यपर्यव-13 तरस्थि
सिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावान् ॥ 'भवत्थकेवलि अणाहारए ण भंते!' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-16 ॥४४१॥
त्यादि गौतम ! भवस्थकेवल्यनाहारको द्विविधः प्रज्ञप्त:-सयोगिभवस्थकेवल्यनाहारकोऽयोगिभवस्थ केवल्यनाहारकञ्च, तत्रायोगिभवस्थकेवल्य-II उद्देशः २ नाहारका असून सुगर्म, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगिवं नाम हि शैलेश्यवस्था तस्यां निय-131
|सू०२४७ मादनाहारक औदारिकादिकाययोगाभावात् , शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, नवरं जघन्यपदादुल्कृष्टमधिकमबसेयं, अन्यथोभयपदोपन्यासायोगात् ।। 'सजोगिभवत्थकेवलिअणाहारए णं भंते!' इत्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! अ-11 जघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिककेवलिस मुद्धातावस्थायां तृतीय चतुर्थपञ्चमरूपाः तेषु केवलकार्मणकाययोगभावान् , उक्तञ्च-कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमान् ॥ १॥" साम्प्रतमन्तरं चिन्तयन्नाह-छउमत्थाहारयस्स णं भंते!' इत्यादि, छद्मस्थाहारकस्य भवन्त ! अन्तरं कालतः कियभिरं भवति ।, भगवानाहगौतम! जघन्येनैक समयमुत्कर्षतो द्वौ समयौ, याबानेव हि कालो जघन्वत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकालः, ४४१॥ स च कालो जघन्येनैकः समय: उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायां त्रिसामयिक्यां वियहगती द्वौ समयावित्याहारकस्या
%25%
[३७२
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं
~885~