________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------ प्रति प्रति० [१], -------- ------- मूलं [२४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[२४७]
%25-25649
दीप अनुक्रम
जोगिभवल्थकेवलिअणाहारगस्स पत्धि अंतरं । एएसिणं भंते ! आहारगाणं अणाहारगाण य
कयरे २ हिंतो अप्पा बहु०१, गोयमा! सव्वत्थोवा अणाहारगा आहारगा असंखेजा।। (सू०२४७) 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवा: प्रज्ञप्तास्तद्यथा-आहारकाच अनाहारकाश्च ॥ अधुना कायस्थितिमाह-'आहारगेणं, भंते!' इत्यादि प्रअसूत्र सुगर्म, भगवानाह-गौतम! आहारको द्विविधः प्रशतलबथा-उग्रस्थाहारकः केवस्याहारकः, तत्र छदास्थाहारको जधन्येन शुलकभवग्रहणं द्विसमयोनं, एतच्च जघन्याधिकाराद्विग्रहेणागत्य क्षुझकभवग्रहणवत्सूत्पादे परिभावनीयं, वन्न यधपि नाम लोकान्तनिष्कुटादावुत्पादे चतु:सामयिकी पश्चसामयिकी च विग्रहगतिर्भवति तथाऽपि वाहुल्येन प्रिसामयिक्येवेति तामेवाधिकृत्य सूत्रमिदमुक्तं, इत्थमेवान्येषामपि पूर्वाचार्याणां प्रवृत्तिदर्शनात , उक्तश्च-एक द्वौ वाऽनाहारकः” (तन्वा० अ०२ सू० ३१) इति, त्रिसामयिक्यां च विग्रहगताबायो द्वौ समयावनाहारक इति ताभ्यां हीनमुक्त, उत्कर्षतोऽसहयेयं कालम् , असावेया उत्सपिण्यवसपिण्यः कालत:, क्षेत्रतोऽङ्गुलस्यासमवेयो भागः, किमुक्तं भवति ?--भङ्गुलमात्रक्षेत्राकुलासययभागे यावन्त आकाशप्रदेशास्तावन्तः प्रतिसमय मेकैकप्रदेशापहारे यावता कालेन निलेपा भवन्ति बावत्य उत्सपिण्यवसापिण्य इति, तावन्तं हि कालमविरहेणोत्पाद्यते, अविग्रहोत्पत्तौ च | सत्ततमाहारकः । केवल्याहारकामसूत्र पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, स चान्तकृत् केवली प्रतिपत्तव्यः, उत्कघेतो देशोना पूर्वकोटी, सा च पूर्वकोट्यायुषो नववर्षादारभ्योत्पन्न केवलज्ञानस्य परिभावनीया ॥ अनाहारकविषयं सूत्रमाह-'अना हारए णं भंते' इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम ! अनाहारको द्विविधः प्रज्ञप्त:-छद्मस्थोऽनाहारकः केवल्यमाहारकश्च, छद्मस्थानाहारकामसूत्रं सुगम भगवानाह-गौतम! जघन्यत एक समयं, जघन्याधिकाराहिसामयिकी विप्रहगतिमपक्ष्यैतदवसातव्यं,
[३७२
book
0-%-99
44
~884~