Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 884
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः ९प्रतिपत्तौ सर्वजीव आहारकेतरस्थित्यादि उद्देशः२ सू० २४७ [२४७] ॥४४०॥ केवलि आहारए णं जाच केवचिरं होइ ?, गोयमा! जह• अंतोमु० उको० देसूणा पुब्बकोडी॥ अणाहारए णं भंते ! केवचिरं०?, गोषमा! अणाहारण दुधिहे पण्णत्ते, तंजहा-छउमस्थअणाहारए य केवलिअणाहारए य, छउमत्थअणाहारए णं जाव केवचिरं होति ?, गोयमा! जहणणं एकं समयं उकस्सेणं दो समया । केवलि अणाहारए दुविहे पण्णत्ते, तंजहा-सिद्धकेवलिअणाहारए य भवत्थकेवलिअणाहारए य । सिद्धकेवलियणाहारए भंते ! कालओ केवचिरं होति?, सातिए अपजवसिए । भवत्यकेवलियणाहारए णं भंते! कइविहे पपणते?, भवस्थकेवलिया दुविहे पण्णरो-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थकेवलिअणाहारए य । सजोगिभवस्थकेवलिअणाहारए ण भंते! कालओ केवचिरं?, अजहणमणुकोसेणं तिपिण समया। अजोगिभवत्थकेवलि० जह अंतो० उक्को० अंतोमुहुत्तं ॥ छउमस्थ आहारगस्स केवतियं कालं अंतरं?, गोयमा! जहाणेणं एक समयं उक्को दो समया। केवलिआहारगस्स अंतरं अजहण्णमणुकोसेणं तिणि समया ॥ छउमत्थअणाहारगस्स अंतरं जहन्नेणं खुडागभवग्गणं दुसमऊणं. उक० असंखेज़ कालं जाव अंगुलस्स असंखेजतिभागं। सिहकेवलिअणाहारगस्स सातीयस्स अपज्जवसियस्स णस्थि अंतरं । सजोगिभवत्थकेवलिअणाहारगस्स जह अंतो० उक्कोसेणवि, अ दीप अनुक्रम [३७२ हा॥४४॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र "उद्देश: २" इति निरर्थकम् मुद्रितं ~883~

Loading...

Page Navigation
1 ... 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938