Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 883
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------- प्रति प्रति० [१], ------------------ मूलं [२४६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४६] %*62-61-54 दीप अनुक्रम [३७१] कालत: क्षेत्रतोऽपाद्ध पुनलपरावर्त देशोनं, सम्बग्दृष्टेः सम्यक्त्वात्प्रतिपतितस्यैतावन्तं कालं मिथ्यात्वमनुभूय तदनन्तरमवश्यं सम्यबत्यासादनान् । 'अण्णाणिस्स णं भंते !' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! अनाथपर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्नकेवलज्ञानस्य प्रतिपाताभावान् , सादिसपर्यवसानस्य जघन्येनान्तर्मुहुर्त, जघन्यस्य सम्यग्दर्शनकालस्वैतावन्मात्रत्वात् , उरकर्पतः षट्पष्टिः सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादू सम्यग्दर्शनप्रतिपाते सत्य-] ज्ञानभावात् । अल्पबहुखसूत्र प्राग्वत् । प्रकारान्तरेण वैविध्यमाह-'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-साकारोपयुक्ताश्च अनाकारोपयुक्तान, सम्प्रति कायस्थितिमाह-'सागारोव उत्ताणं भंते !' इह छद्मस्था एव सर्वजीवा विवक्षिता न केवलिनोऽपि 'विचित्रत्वात् सूत्रगते'रिति द्वयानामपि कायस्थितावन्तरे च जघन्यत उत्कर्षतश्रान्तर्मुहूर्त, अन्यथा केवलिनामुपयोगस्य | साकारस्यानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत । अल्पबहुत्वचिन्तायां सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगस्य स्तोककालतया पुच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , साकारोपयुक्ताः सशपेयगुणाः, अनाकारोपयोगाद्धातः साकारोपयोगाद्धायाः सहयगुणलात् ॥ अहवा दुविहा सम्बजीचा पण्णत्ता, तंजहा-आहारगा चेव अणाहारगा चेव ॥ आहारए णं भंते! जाव केवचिरं होति?, गोयमा! आहारए दविहे पण्णत्ते, तंजहा-छउमत्थआहारए य केवलिआहारए य, छउमत्थआहारए णं जाव केवचिरं होति?, गोयमा! जहण्णेणं खुड्डागं भवग्गहणं दुसमऊणं उको० असंखेनं कालं जाव काल खेत्तओ अंगुलस्स असंखेजतिभागं । ~882~

Loading...

Page Navigation
1 ... 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938