Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 872
________________ आगम (१४) प्रत सूत्रांक [२४३] दीप अनुक्रम [३६८] प्रतिपत्ति: [९], ----- उद्देशक: [-] मूलं [ २४३] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः श्रीजीवा जीवाभि० मलयगिरोयावृत्तिः * ॥ ४३४ ॥ “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - Ebemor in -गौतम! एकं समयं तत ऊर्द्ध प्रथमसमयत्वायोगात् एवं प्रथमसमवद्धीन्द्रियादिष्वपि वाच्यं । अप्रथमसमवै केन्द्रियसूत्रे जघन्यतः शुल्लकभवग्रहणं समयोनं, तत ऊर्द्धमन्यत्र कस्याप्युत्पादान् उत्कर्पतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रवोऽनन्ता लोका असलेयाः पुलपरावर्त्ताः ते च पुलपरावर्त्ता आवलिकाया असोयो भागः, एतावन्तं कालं वनस्पतिष्ववस्थान संभवान् अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव उत्कर्षतः सङ्ख्येयं कालं, तत अवश्यमुर्त्तनाद् एवमप्रथमसमय त्रिचतुरिन्द्रियसूत्रे अपि वतव्ये, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सातिरेकं सागरोपमसहस्रं देवादिभवभ्रमणस्त्र सातत्येनोत्कर्षतोऽप्ये| तावत्कालप्रमाणत्वात् ॥ साम्प्रतमन्तरं चिचिन्तविपुराह - 'पढमसमये 'त्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरं कालतः कियचिरं भवति ?, भगवानाह - गौतम ! जपन्यतो द्वे कभवग्रहणे समयोने, ते च लकभवग्रहणे द्वीन्द्रियादिभवग्रहणव्यवधानतः पुनरेकेन्द्रियेष्वेवोत्पद्यमानस्याव सातब्ये, तथाहि एकं प्रथमसमयोनमे केन्द्रिय एक भयग्रहणमेव द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यतमक्षुद्धकभवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, स चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका: असया: पुद्गलपरा वर्त्ताः ते च पुनलपरावस आवलिकाया असल्येयो भाग इत्येवंस्वरूपः तथाहि एतावन्तं हि कालं सोऽप्रथमसमयो नतु प्रथमसमय:, ततो द्वीन्द्रियादिषु क्षुतकभवमहणमवस्थायै केन्द्रियत्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोस्तरं, अप्रथमसमयै केन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिकं तचैकेन्द्रियभवगतच रमसमयस्याध्यप्रथम समयत्वात्तत्र मृतस्व द्वीन्द्रियादिक्षुलकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिक्रमे वेदितव्यं एतावन्तं कालमप्रथमसमयान्तरभावान्, उत्कर्षतो द्वे सागरोपमसहस्रे सयवर्षाभ्यधिके, द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं सम्भवात् प्र For P&Praise City ९ प्रतिपत्ती | प्रथमसमयकादीना # स्थितिका यस्थित्य ~871~ न्तराल्प बहुत्वानि उद्देशः २ | सू० २४३ ॥ ४३४ ॥ अत्र मूल- संपादने शिर्षक-स्थाने एका स्खलना वर्तते एता प्रतिपतौ न कोऽपि उद्देशकः वर्तते, तत् कारणात् अत्र "उद्देशः २" इति निरर्थकम् मुद्रितं

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938