Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [९], --------------------- उद्देशक: [-], ------------------- मूलं [२४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [3] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४३]
अपढमसमयएगिदिया अर्णतगुणा ।। (सू० २४३) । सेतं दसविहा संसारसमावण्णगा जीवा
पण्णत्ता, सेत्तं संसारसमावण्णगजीवाभिगमे। 'तत्थेत्यादि, तत्र ये ते एवमुक्तवन्तो दशविधा: संसारसमापन्ना जीवाः प्रज्ञापाले एवमुक्तवन्तस्तद्यथा-प्रथमसमयकेन्द्रिया अप्रथमसमयैकेन्द्रियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रियाः प्रथमसमयचतुरिन्द्रिया अप्रथमसमयचतुरिन्द्रियाः प्रथमसमयपश्चेन्द्रिया अप्रथमसमयपञ्चेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यानं पूर्ववत्। साम्प्रतमेतेपामेच दशानां क्रमेण स्थिति निरूपयति-पढमसमये त्यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समय, द्वितीयादिषु समयेषु प्रथमसमयत्वविशेषणस्यायोगात् , एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयकेन्द्रियसूत्रे जघन्यतः क्षुल्लकभवपाहणं-षट्पश्चाशदधिकावलिकाशतद्वयप्रमाणं समयोनं, समयोनता प्रथमसमयेऽप्रथमसमयथायोगात् , उत्कर्षतो द्वाविंशतिवर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववन् , उत्कर्षतो द्वादश संवत्सरा: समयोना:, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्य तथैव, उत्कर्षत एकोनपञ्चाशद्वानिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षतः षण्मासाः समयोनाः, अप्रथासमयपश्चेन्द्रियसूत्रे जघन्य प्राग्बत् , उत्कर्षतस्रयविंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या ॥ साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-'पढमसमये' इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयैकेन्द्रिय इति-प्रथमसमय केन्द्रियत्वेन कालत: 'कियश्चिरं' कियन्तं कालं याबद्भवति ?, भगवानाह
दीप अनुक्रम [३६८]
~870~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a12d43bf00a72f5539c45c4318a560f8b33d46a8a0aa12495b5aad9ab884fd47.jpg)
Page Navigation
1 ... 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938