Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 876
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति [१], ------------------- मूलं [२४४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४४] | भेदादि सू०२४४ दीप अनुक्रम [३६९] श्रीजीवा- बद्धभष्टप्रकार कर्म भारी-भस्मीकृतं वैसे सिद्धाः, पृपोररादित्वादिष्टरूपनिष्पतिः, निर्दग्धकम्मेन्धना मुक्ता इत्यर्थः, 'असिद्धाःसं-1 प्रतिपत्ती जीवाभिः सारिणः, यज्ञब्दी स्वगतानेकभेदसं दर्शनार्थी । सम्प्रति सिद्धव कायस्थितिमाह--'सिद्धे 'मित्यादि, सिद्धो भदन्त ! सिद्ध इति- सर्वजीवामलयगि- सिद्धलेन कालत: कियविरं भवति ?, भगवानाह-गौतम! सिद्धः सादिको उपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्ध-11 भिगमे सिरीयावृत्तिः कावभावात् , अपर्षपसितता सिद्धत्वकयुतेरसम्भवान् ।। असिद्धविषयं प्रभसूर्य भुगम, भगवानाह-गौतम! असिद्धो द्विविधः प्राम-IN |द्धासिद्ध हस्ताथा-अनादि कोऽपर्यवसितः अनादिकः सपर्यवलितः, तत्र यो न जातुचिदपि सेत्स्यति अभन्यत्वात्तथाविधसामन्यभावाद्वार ॥ ४३६ ॥ सोऽनावपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिसपर्यवसितः ।। साम्यतनन्तरं विचिन्तयिपुराह-'सिद्धस्स ण भंतें इत्यादि । | उद्देशः२ प्रभसूत्रं मुगम, भगवानाह-गौतम! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम् , अत्र 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां सायो दर्शन मिति न्यायान् हेतौ पष्टी, तनोऽयमर्थः-यस्मासिद्धः सादिरपर्यवसितस्तस्मान्नास्त्यन्तरम् , अन्यथाऽपर्यवसितत्वायोगात् ॥ असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाच्चुतेः, अनादिकसपर्यवसितस्यापि नास्त्यन्तरं, भूयोऽसिद्धलायोगात् ।। साम्प्रतीतेपामेवाल्पबहुत्वमाह-एएसि 'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्वान् ।। अहवा दुविहा सब्बजीवा पणत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव । सइंदिए णं भंते ! कालतो केवचिरं होइ?, गोयमा! सइंदिए दुविहे पत्ते-अणातीए वा अपजवसिए अणाईए ॥४३६॥ वा सपज्जवसिए, अणिदिए सातीए वा अपजयसिए, दोपहवि अंतरं नस्थि। सब्यस्थोवा अणिJhannel अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~875~

Loading...

Page Navigation
1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938