________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [सर्वजीव], ------------------- प्रति प्रति [१], ------------------- मूलं [२४४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४४]
| भेदादि
सू०२४४
दीप अनुक्रम [३६९]
श्रीजीवा- बद्धभष्टप्रकार कर्म भारी-भस्मीकृतं वैसे सिद्धाः, पृपोररादित्वादिष्टरूपनिष्पतिः, निर्दग्धकम्मेन्धना मुक्ता इत्यर्थः, 'असिद्धाःसं-1 प्रतिपत्ती जीवाभिः
सारिणः, यज्ञब्दी स्वगतानेकभेदसं दर्शनार्थी । सम्प्रति सिद्धव कायस्थितिमाह--'सिद्धे 'मित्यादि, सिद्धो भदन्त ! सिद्ध इति- सर्वजीवामलयगि- सिद्धलेन कालत: कियविरं भवति ?, भगवानाह-गौतम! सिद्धः सादिको उपर्यवसितः, तत्र सादिता संसारविप्रमुक्तिसमये सिद्ध-11
भिगमे सिरीयावृत्तिः कावभावात् , अपर्षपसितता सिद्धत्वकयुतेरसम्भवान् ।। असिद्धविषयं प्रभसूर्य भुगम, भगवानाह-गौतम! असिद्धो द्विविधः प्राम-IN |द्धासिद्ध
हस्ताथा-अनादि कोऽपर्यवसितः अनादिकः सपर्यवलितः, तत्र यो न जातुचिदपि सेत्स्यति अभन्यत्वात्तथाविधसामन्यभावाद्वार ॥ ४३६ ॥
सोऽनावपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिसपर्यवसितः ।। साम्यतनन्तरं विचिन्तयिपुराह-'सिद्धस्स ण भंतें इत्यादि । | उद्देशः२ प्रभसूत्रं मुगम, भगवानाह-गौतम! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम् , अत्र 'निमित्तकारणहेतुपु सर्वासां विभक्तीनां सायो दर्शन मिति न्यायान् हेतौ पष्टी, तनोऽयमर्थः-यस्मासिद्धः सादिरपर्यवसितस्तस्मान्नास्त्यन्तरम् , अन्यथाऽपर्यवसितत्वायोगात् ॥
असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाच्चुतेः, अनादिकसपर्यवसितस्यापि नास्त्यन्तरं, भूयोऽसिद्धलायोगात् ।। साम्प्रतीतेपामेवाल्पबहुत्वमाह-एएसि 'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः सिद्धाः असिद्धा अनन्तगुणाः, निगोदजीवानामतिप्रभूतत्वान् ।।
अहवा दुविहा सब्बजीवा पणत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव । सइंदिए णं भंते ! कालतो केवचिरं होइ?, गोयमा! सइंदिए दुविहे पत्ते-अणातीए वा अपजवसिए अणाईए
॥४३६॥ वा सपज्जवसिए, अणिदिए सातीए वा अपजयसिए, दोपहवि अंतरं नस्थि। सब्यस्थोवा अणिJhannel
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं
~875~