________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------ प्रति प्रति० [१], ------------------- मूलं [२४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२४४]
%AKAAROCKR
दीप अनुक्रम [३६९]
तदेवमुक्तः संसारसमापन्नजीवाभिगमः, साम्प्रतं संसारासंसारसमापन्नजीवाभिगममभिधित्सुराह
से किं तं सब्बजीवाभिगमे ?, सब्बजीवेसु ण इमाओ णव पडिवत्तीओ एवमाहिति एगे एयमाहंसु-दुविहा सधजीवा पपणता जाव दसविहा सबजीवा पपणत्ता ॥ तत्थ जे ते एवमाहंस दुविहा सध्वजीचा पण्णता ते एवमाहंसु, तंजहा-सिद्धा य असिद्धा य इति । सिद्धे ण भंते। सिद्धेत्ति कालतो केवचिरं होति?, गोयमा! सातीअपज्जवसिए ॥ असिद्धे णं भंते! असिद्धेत्ति०?, गोयमा! असिद्धे दुबिहे पण्णत्ते, तंज हा-अणाइए वा अपजवसिए अणातीए वा सपज्जवसिए । सिद्धस्स गं भंते! केवतिकालं अंतरं होनि?, गोयमा! सातियस्स अपज्जवसियस्स णस्थि अंतरं ।। असिद्धस्स णं भंते! केवइयं अंतर होइ?, गोयमा! अणातियस्स अपजवसियस्स णधि अंतरं, अणातियस्स सपज्जवसियस्स णस्थि अंतरं । एएसिणं भंते ! सिद्धाणं
असिद्धाण य कयरे २१, गोयमा! सव्वत्थोवा सिद्धा असिद्धा अणंतगुणा (मू०२४४) 'से किं तमित्यादि, अध कोऽसौ सर्वजीयाभिगम: १, सर्वजीवा: संसारिमुक्तभेदाः, गुरुराह-'सबजीवेसुण'मित्यादि, सर्वजीवेषु सामान्येन 'एता:' अनन्तरं वक्ष्यमाणा नव प्रतिपत्तवः 'एवम्' अनन्तरगुपदर्यमानेन प्रकारेणात्यायन्ते, ता एवाह-एके ए-18 बमुक्तबन्तो-द्विविधाः सर्वजीवा: प्रज्ञप्ताः, एक एवमुक्तवन्तविविधाः सर्वजीवाः प्रज्ञानाः, एवं याबदेके एवमुक्तवन्तो देशविधाः सर्वजीवा: प्रज्ञप्ताः ।। 'तत्धे'त्यादि, तन्न ये ते एवमुक्तवन्तो द्विविधाः सर्वजीवा: प्रज्ञप्तास्ते एवमुक्तवन्तस्त यथा-सिद्धाश्चासिद्धाश्च, सितं-|
अथ सर्वजीव-प्रतिपत्ति: १-[द्विविधा] आरब्धा:
~874~