Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 859
________________ आगम (१४) प्रत सूत्रांक [२४०] दीप अनुक्रम [३६५] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) - प्रतिपत्ति: [६], उद्देशक: [-] मूलं [ २४०] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः ৮% % % জল मु० कोसेणं वणस्सतिकालो। एवं सव्वाणं तिरिक्खजोणिययजाणं, तिरिक्खजोणियाणं जहपण तो उ० सागरोवमसतपुहुत्तं सातिरेगं ॥ अप्पाबहुयं सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेजगुणा नेरइया असंखेजगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेजगुणा देवीओ संखेज्जगुणाओ तिरिक्खजोणिया अनंतगुणा । सेतं सत्तविहा संसारसभावपणगा जीवा ॥ (सू० २४० ) 'तस्थे' त्यादि तत्र ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तयथा-नैरविकास्तिर्यग्योनिका स्तिर्यग्योनिक्यः मनुष्या मानुष्यः देवा देव्यः ॥ तत्रामीयां सप्तानामपि क्रमेण स्थितिमाह 'नेरइयस्स णं भंते!' इत्यादि सप्तसूत्री, नैरविकस्य जघन्येन दशवर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाथि । तिर्यग्योनिकस्य जयन्यतोऽन्तर्मुहूर्त मुस्कर्षतस्त्रीणि पल्योप| मानि । एवं तिर्यग्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि देवसूत्रं नैरयिकवत् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि उत्कर्षतः पञ्चपञ्चाशत् पल्योपमानि ईशानदेवी नामपरिगृहीतानामुत्कर्पत एतावस्थितिकत्वात् ॥ सम्प्रति कार्यस्थितिमाह - 'नेरइया णं भंते!" इत्यादि, नैरथिकाणां यदेव भवस्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, नैरविकस्य मृत्वा भूयोऽनन्तरं नैरविकेपूपादाभावात् । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहूर्त्त तदनन्तरमन्यत्रोत्पादानू, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रसोऽसोया लोका: असमुपेयाः पुलपरावर्त्ताः ते पुलपरावर्त्ता आवलिकाया असल्येयो भागः, अer भावार्थव्याख्या प्रागिव । तिर्थग्योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त्त तत ऊर्द्ध वाऽन्यत्रोत्पादात् उत्कर्षतस्त्रीणि पस्योपमानि पूर्वकोटीथकलाभ्यधिकानि तानि For P&False Cinly ~858~

Loading...

Page Navigation
1 ... 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938