Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 848
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [५], --------------------- उद्देशक: [-], ------------------- मूलं [२३७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: -5 प्रत सूत्रांक 56 [२३७] दीप अनुक्रम श्रीजीवा- मित्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्यापा: परिमितक्षेत्रवत्तित्वात् , तेभ्यो बादरा अपर्याप्ता असहयगुणाः, एफैकवाद-15५प्रतिपत्ती जीवाभि पर्याप्तनिभयाऽसरेयाना वापरापर्यापानामुत्पादान, तेभ्यः सूक्ष्मापर्यामा असोयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासहयगुण-18| सूक्ष्मवामलयगित्वात् , तेभ्यः सूक्ष्मपर्याप्रकाः सहयेयगुणाः, चिरकालावस्थायितया तेषां सदैव सोवगुणतया प्राप्यमानत्वात् , सर्वसाध्यया चा दराद्यल्परोयावृत्तिः सप्त सूत्राणि, तद्यथा-प्रथमं सामान्यत: सूक्ष्मवादरपर्याप्तापर्यातविपयं द्वितीयं सूश्मयादरपृथिवीकायिकपर्याप्तापर्याप्तविषय, तृतीय बहुत्वं ॥४२२॥ सूक्ष्मवादराकायिकपर्याप्तापर्याप्त विषय, चतुर्थ सूक्ष्मवादरतेजस्कायिकपर्याप्तापर्याप्त विषय, पञ्चमं सूक्ष्मवादरवायुकायिकपर्याप्तापर्यातविषय, षष्ठं सूक्ष्मवादरवनस्पतिकायिकपर्याप्तापर्याप्तविषय, सप्तमं सूक्ष्मयादरनिगोदपर्याप्तापर्याप्त विषयमिति ॥ गतं चतुर्थमल्पबहुत्व सू० २३७ मिदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनां प्रत्येक पर्याप्तापर्याप्तानां समुदायेन पञ्चममल्पबहुखमाह-एएसिणं भंते! सुहुमाणं | सुहमपुढविकाइयाण मित्यादि, सर्वस्तोका बादरतेजस्काविका: पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनराबलिकासमयैर्गु|णिते यापान समयराशिस्तावस्त्रमाणत्वात्तेपा, रोभ्यो वादरत्रसकायिका: पर्याप्ता असपे यगुणाः, प्रतरे यायन्यनुलास हमेयभागमा त्राणि खण्डानि तावत्प्रमाणखातेषां, तेभ्यो वादरप्रसकायिका अपर्याप्पा असङ्खयेय गुणाः, प्रतरे यावन्त्यनुलासययभागमात्राणि खण्डानि | तावत्प्रमाणलातेपा, ततः प्रत्येकशरीरवादरवनस्पतिकायिकवादरनिगोदवादरपृथिबीकायिकबादराकायिकबादरवायुकायिकाः पर्यात्रा यथोत्तरमसोयगुणाः, यद्यप्येते प्रत्येक प्रतरे यावन्त्यनुलासवभागमात्राणि खण्डानि तावत्प्रमाणास्तथाऽप्यनुलासयभागस्यास पेयभेदभिन्नलादित्यं यथोत्तरमसहयगुणखमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजस्कायिका अपर्याप्तका असहयेषगुणाः, अस-II४२२॥ हायलोकाकाशप्रदेशप्रमाणत्वात् , ततः प्रत्येकशरीरबादरवनस्पतिकायिकवादरनिगोदवादरपुधिवीकाविकवादराकायिकबादरवायुका [३६२] अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- एता प्रतिपतौ न कोऽपि उद्देशक: वर्तते, तत् कारणात् अत्र “उद्देश: २" इति निरर्थकम् मुद्रितं ~847~

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938