Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [५], --------------------- उद्देशक: [-], ------------------- मूलं [२३७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३७]]
| दून , तेभ्यः सूक्ष्मनिगोदापर्याप्तेभ्यो बादरवनस्पतिकायिका जीवा अपर्याप्ता अनन्तगुणाः, प्रतिसादरैकैकनिगोदमनन्ताना भावान् , तेभ्यः । सामान्यतो बादरा अपर्याप्पा विशेषाधिका:, बादरत्रसकायिकापर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असोयगुणाः, बादरनिगोदापर्याप्तेभ्य: सूक्ष्मनिगोदापर्याप्तानामसोयगुणत्वात् , तेभ्य: सामान्यतः सूक्ष्मा अपर्याप्त विशेषाधिकाः, सूक्ष्मतेजस्कायिकापर्याप्तादीनामपि तत्र प्रक्षेपान् ।। गतं द्वितीयमल्पवहुवमिदानी तेषामेव पर्याप्तानां तृतीयमल्पबहुलमाह-एएसि णमित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो बादरत्रसकायिकबादरपोकवनस्पतिकायिकबादरनिगोदवादरपृथिवीकायिकबादराष्कायिकबादरवायुकायिका: पर्याप्ता यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना वादरगताल्पबहुत्वपञ्चके यत्तृतीयं पर्याप्तविषयमल्पबहुलं तद्वत्कर्त्तव्या, बादरपर्याप्तवायुकायिकेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ता असल्येयगुणाः, बादरवायुकाथिका हि असोयन-IN तरप्रदेशराशिप्रमाणाः, सूक्ष्मतेजस्कायिकास्तु पर्याप्ता असोयलोकाकाशप्रदेशप्रमाणाततोऽसयेयगुणाः, तत: सूक्ष्मपृथिवीकायिक-18 सूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्याप्ताः क्रमेण यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मवायुकायिकेभ्यः पर्याप्तेभ्यः सूक्ष्मनिगोदाः पर्याप्रका असलयेयगुणाः, तेषामतिप्रभूततया प्रतिगोलकं भावात् , तेभ्यो बादरवनस्पतिकायिका जीवाः पर्याप्रका अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां भावात् , तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, वादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ,
तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्पा असहधेयगुणाः, बादरनिगोदपर्यापेभ्य: सूक्ष्मनिगोदपर्याप्तानामसोयगुणत्वात् , तेभ्यः सामातान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मनेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव
सूक्ष्मवादरादीनां प्रत्येक पर्याप्तापर्याप्तानां पृथक् पृथगल्पबहुखमाह-एएसिणं भंते ! सुहुमाणे बायराण य पजत्तापज्जत्ताण'
दीप अनुक्रम
[३६२]
~846~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/45f681e09cf4971af5f73563793debc8837c21f4b96d8ca4796c15a49b36312c.jpg)
Page Navigation
1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938