Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 835
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [१], ---------------------- उद्देशक: [-], ------------------ मूलं [२३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१४], उपांग सूत्र - [3] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२३३] तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासयेवलोकाकाशप्रदेशराशिमानत्यान् , तेभ्यः सूक्ष्मनिगोदा असोयगुणाः तेषां । दाप्रतिगोलकमसमययत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां सहायात् , तेभ्य: सामान्यतः सूक्ष्मा | विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात् , तेषामौधिकानामिदमल्पबहुत्वम् । इदानीमेतेषामेवापर्याप्तानामाह-ए-| ४ एसिणं भंते ! सुहुमअपज्जत्ताण मित्यादि सर्व प्राग्वद् भावनीयं । साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसिणं साभंते ! सुहमपज्जत्तगाण'मित्यादि, इदमपि प्रागुक्तकमेणैव भावनीयं ।। अधुनाऽमीषामेव सूरीमादीनां प्रत्येक पर्याप्तापर्याप्तगतान्यल्प बहुलान्याह-एएसि णं भंते ! मुहुमाणं पज्जत्तगाणमित्यादि, इह बादरेषु पर्याप्तभ्योऽपर्याप्ता असल्यगुणाः, एफैकपर्याप्तनिश्रया असपेयानामपर्याप्तानामुत्पादात् , तथा पोकं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पड़े-"पजत्तगनिस्साए अपजत्तगा बकमंति, जस्थ एगो तत्थ नियमा असंखेजा" इति, सूक्ष्मेषु पुनर्नायं क्रमः, पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो | लभ्यन्ते तत उक्तं सर्वस्तोका: सूक्ष्मा अपर्याप्ताः तेभ्यः सूक्ष्मा: पर्याप्तकाः सयेयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येक भावनीयम् ॥ | गतं चतुर्थमल्पबहुत्वमिदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्त्रोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिव्यब्वायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्त तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सोयगुणाः, अपर्याप्तेभ्य: पर्याप्तानां सोयगुणानामेव भावितत्वात् , तेभ्यः सूक्ष्मपृथिव्यव्वा18] यवः पर्याप्ताः क्रमेण विशेषाधिकाः, कारणं प्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असलयेयगुणास्तेषामतिप्राचुर्यात् , तेभ्यः सूक्ष्मा निगोदाः पर्याप्ताः सहपेयगुणाः, सूक्ष्मेवपर्याप्तेभ्य: पर्याप्तानामोपतः सोयगुणलात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्त अन 15% दीप अनुक्रम [३५५] CG+ lam Escamom.inha ~834~

Loading...

Page Navigation
1 ... 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938