________________
द्वितीया विभक्ति (कर्म)
११ निकषा, उपर्युपरि, अध्यधि, अधोऽधः, अति, अन्तरा, अन्तरेण, परितः, अभितः, सर्वतः, उभयतः आदि शब्दों के योग में भी मैं ही (द्वितीया) होती हूँ। इनके साथ मेरा नैरन्तये सम्बन्ध है।
हेतु" आदि अर्थों में भी अनु के योग में मेरा पूर्ण अधिकार है। अर्थात् हेतु-कारण के द्योत्य होने पर अनु उपसर्ग के साथ मैं होती हूँ। ___ अनु" और उप उपसर्गों के योग में उत्कृष्ट अर्थ में वर्तमान शब्द से भी मैं हुआ करती हूँ।
द्विबहुषु अमौट्शसः प्रत्यया भवन्ति । हा देवदत्तं वर्धते व्याधिः । धिग् देवदत्तमयशः प्रवृद्धम् । समया पर्वतं नदी। निकषा पर्वतं वनम् । उपर्युपरि प्रामं प्रामाः। अधोऽधो नरकं नरकाः । अति वृद्धन्तु कुरून् महद्बलम् । अन्तरा निषधं नीलं च विदेहाः । अन्तरेण नीलं निषधं च विदेहाः । अन्तरेण पुरुषकार न किञ्चित् । परितो प्राम, सर्वतो प्रामं, उभयतो प्राम वनानि । अप्रधान इति किम् ? प्रधाने न भवति । चकारोऽनुक्तसमुच्चयार्थः । 'बुभुक्षितं न प्रतिभाति किंचित् ।'
१० टार्थेऽनुना ॥ ११३।१०३।
हेत्वादि टार्थः तस्मिन्ननु इत्यनेन योगेऽप्रधानेऽर्थे एकद्विबहुषु अमौट्शसो भवन्ति । शान्तिपट्टकप्रसरणमनु प्रावर्षत् पर्जन्यः । तेन हेतुनेत्यर्थः । नदीमनुवसिता सेना।
उत्कृष्टेऽनूपेन ॥ १३॥१०४॥ अनु उप इत्येताभ्यां युक्तेऽप्रधाने उत्कृष्टेऽधिकेऽर्थे वर्तमानादेकद्विबहुषु अमौशसो भवन्ति । अनु शाकटायनं वैयाकरणाः। उप विशेषवादिनं कवयः । तस्माद्डीना इत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com