Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 90
________________ १६ परिशिष्ट घिरप्रधानं तस्मिन् ङसिभ्यांभ्यसो भवंति । प्रामादपैति । प्रामादागच्छति । पर्वतादवरोहति । यवेभ्यां गां निवारयति । प्रतीयमानेऽर्थे कुसूलात्पचति, ततो गृहीत्वेत्यर्थः। है. पश्चम्यपादाने ॥ २॥२१६९ ॥ अपादाने एक-द्वि-बहौ यथासंख्यं डसिभ्यांभ्यस्लक्षणा पंचमी स्यात् । प्रामाद् गोदोहाभ्यां वनेभ्यः वा आगच्छति । पा. ध्रुवमपायेऽपादानम् ॥ १।४।२४ ॥ सि० को० नं० ५८५ ॥ अपायो विश्लेषः, तस्मिन्साध्ये । ध्रुवमवधिभूतं कारकमपादानं स्यात् । अपादाने पञ्चमी ॥ २॥३२८ ॥ सि. को० नं० ५८७ ॥ प्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्ण पतति । जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् (वा० १००९) पापाज्जुगुप्सते, विरमति । धर्मात्प्रमाद्यति । ४३ ऋणे ॥ १॥३।१५५ ॥ हेती ऋणे वर्तमानान्नित्यं सभ्यांभ्यसो भवन्ति वा। शताद् बद्धः सहस्राद्बद्धः। है. ऋणादेसोः ॥ २१२१०६ ॥ हेतुभूतऋणवाचिनः पंचमी स्यात् । शताद्वद्धः हेतोरिति किम् ? शतेन बद्धः । पा० अकर्तणे पंचमी ॥ २॥३॥२४॥ सि. कौमु० नं० १०॥ कर्तवर्जितं यहणं हेतुभूतं ततः पंचमी स्यात् । शताबद्धः । अकर्तरि किम् । शतेन बन्धितः। ४४ सिभ्याभ्यस्स्तोकाल्पकतिपयकृष्टादसवे ॥ ॥५२॥ यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणः सत्त्वं, तेनैन रूपेणोच्यमानम. सत्त्वं, तस्मिन् करणे स्तोकादिभ्यः एकद्विबहुषु डसिभ्यांभ्यसो भवन्ति वा । स्तोकात् स्तोकेन, अल्पात् अल्पेन, कतिपयात् कतिपयेन, कृच्छ्रात् कृच्छ्रेण मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः । अल्पेन शेथुना मुक्तः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100