Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट भ्यांभ्यसो भवन्ति । उपाध्यायाय प्रतिगृणाति, अनुगृणाति। उपाध्यायेनोकमनुब्रवीति ।
है• प्रत्यनोग्णाऽऽण्यातरि ॥ २।२।५७ ॥ समानम् । पा० अनुपतिगृणश्च ॥ ४ ॥ सि० को० नं. ५७९ ॥
आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसं स्यात् । होने. ऽनुगृणाति-प्रतिगृणाति वा । होता प्रथमं शंसति, तमध्वर्युः प्रोत्साहयतीत्यर्थः।
३७ श्लाघनुक्याचा प्रयोज्ये ॥ ॥३॥१८॥
श्लाघादिभियुक्त प्रयोज्ये वर्तमानाच्चतुर्थी भवति । देवदत्ताय श्लाघते। स्वगुणादिकं धर्म विज्ञापयितुमिच्छति इत्यर्थः । चैत्राय नुते, छात्रेभ्यः तिष्ठते, मैत्राय शपते।
है• श्लाघनुस्था-कापां प्रयोज्ये ॥ २१२।६.॥ समानम् ।
पा० श्लाघनुस्थाशपा ज्ञोप्स्यमानः ॥ ॥४॥३४॥ सि. को. नं. ५७२ ॥
एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । गोपीस्मरात्कृष्णाय श्लाघते, नुते, तिष्ठते, शपते वा । ज्ञोप्स्यमानः किम् । देवदत्ताय श्लाघते पथि ।
३८ रुचिक्लप्यर्थधारिभिः प्रेयविकारोत्तमणेषु ॥ १॥३॥५॥
रुच्यर्थैर्धातुभिर्युक्ते प्रेये, क्लप्यथैर्विकारे, धारिणा च उत्तमणे वर्तमानाचतुर्थी भवति । साधवे रोचते धर्मः । सदृशे स्वदत्ते तत्त्वम् । श्लष्मणे कल्पते दधि । बंधाय जायते रागः । चैत्राय शतं धारयते मैत्रः।
है. रुचिकृप्यर्थ धारिभिः प्रेय-विकारोत्तमणेषु ॥ २॥२॥५५ ।
रुच्यर्थैः कृप्यर्थैर्धारिणा च योगे यथासंख्यं प्रेय-विकारोत्तमर्णवृत्तेश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागूः, चैत्राय शतं धारयति ।
पा. हच्यर्थानां प्रियमाणः ॥ ३३ ॥ सि. कौ० नं० ५७१ ॥
रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणेऽर्थः सम्प्रदानं स्यात् । हरये रोचते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100