Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 99
________________ २८ परिशिष्ट ६३ हेतों हेत्वथैः सर्वाः प्रायः ॥ १॥३१९५ ॥ हेतुनिमित्तं कारणमिति पर्यायाः, तदर्थैर्योगे हेतौ अप्रधाने प्रायेण सर्वां विभक्त्यो भवन्ति । धनेन हेतुना, धनाय हेतवे, धनाद् हेतोः, धनस्य हेतोः, धने हेतौ वसति । के हेतुं. केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः, कस्य हेतोः, कस्मिन् हेतौ तिष्ठति ? एवं निमित्तकारणप्रयोजनैरपि नेयम् । हेतावितिकिम् ? कस्य हेतुः। हेत्वथैरिति किम् ? केन वसति ? प्रायः इति प्रयोगानुसरणार्थम्। है• हेत्वस्तृतीयाथाः ॥ २२1॥ हेतुर्निमित्तं तद्वाचिभिर्युक्तात् तृतीयाद्याः स्युः। धनेन हेतुना, धनायहेतवे, धनाद्धेतोः, धनस्य हेतोः धने हेतौ वा वसति । एवं निमित्तादिभिरपि । है. सर्वादेः सर्वाः ॥ २॥२॥१९॥ हेत्वथैर्युक्तात् सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः, कं हेतुम्, केना हेतुना, कस्मै हेतवे, कस्माद्धेतोः कस्य हेतोः, कस्मिन् हेतौ वा आयाति । पा. पछी हेतप्रयोगे । २।३ ॥ २६ ॥ सि• कौ० नं० १.७॥ हेदशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतो वसति । सर्वनाम्नस्तृतीया च । २।३।२७॥ सि० को० नं १०८। सर्वनानो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च केन हेतुना वसति । कस्य हेतोः। निमित्तपर्यायप्रयोगे सर्वासा प्रायदर्शमम् (वा. १०३) किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय इत्यादि । एवं किं कारणम् , को हेतुः, किं प्रयोजनम् इत्य दि। प्रायप्रपणदसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः, ज्ञानाय निमित्ताय इत्यादि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 97 98 99 100