Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट
पा० अधोरीश्वरे ॥ १॥४९७ ॥ सि. कौ० नं. ६४४ । स्वस्वामिसम्बन्धे अधि कर्मप्रवचनीयसंज्ञः स्यात् ।
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ २२९॥ सिक कौ० नं० ६४५। ____ अत्र कर्मप्रवचनीय युके सप्तमी स्यात् । उपपरार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधिभुवि रामः । अधिरामे भूः।
५९ सपेनाधिकिनि ।। ।३.१७५॥
उप इत्यधिकाधिकिसम्बन्धं द्योतयति । तेन युक्त अधिकिनि ज्योस्सुपो भवन्ति । उपखार्या द्रोणः । उपनिष्के कार्षापणम् । द्रोणकार्षापणाभ्यामाधिको खारीनिष्का वित्यर्थः ।
है. उपेनाऽधिकिनि ॥ २।२।०५ ॥ उपेन युक्तादधिकिनि वाचिनः सप्तमी स्यात् । उपखायाँ द्रोणः । पा० उपोऽधिके च ॥ १॥४०॥ सि. कौ० नं. ५५। ।
अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके, सप्तमीवक्ष्यते। हीने, उपहरिं सुराः ।
६. सुजः काले वा ॥ ॥३॥१७७ ॥
सुचोऽर्थो येषां प्रत्ययानां तदन्तैर्युक्ते काले आधारे व्योस्सुपो भवन्ति । द्विरहि भुंक्ते । द्विरहो अँक्के, मासे पचकृत्वो भुक्ते, मासस्य पञ्चकृत्वो भुङ्क्ते। बहुधाहि भुङ्क्ते, बहुधाहो भुङ्क्ते । आधार इति किम् ? द्विरहो भुके । काल इति किम् ? द्विरध्वनि भुङ्क्ते ।
है. नवाजथैः काले ॥ २२॥९६ ॥
सुचोऽर्थो वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् सप्तमी वा स्यात् ।
पा. कृत्वोऽर्थप्रयोगे काळेऽधिकरणे ॥२॥३॥६॥ सि. कौ० नं. १२२।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 95 96 97 98 99 100