Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
२२
परिशिष्ट
पा० ल्यब्लोपेकमण्यधिकरणे च (वा. १९७४-१९७५)।
प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य, आसने उपविश्य, प्रेक्षते इत्यर्थः । श्वशुराजिहेति : श्वशुरं वीक्ष्येत्यर्थः ।
१९ प्रत्ययः कृतोऽषव्याः ॥ १॥१४१॥
इह यःकृतो विहितः स प्रत्ययसंज्ञो वेदितव्यः। अषष्ठ्याः षष्ठ्यन्तार्थः षष्ठी न चेत् स षष्ठ्यन्तार्थविहितो भवति। आगमो विकारो वेत्यर्थः ठीराज्ञी | सु-औ-जस्-वृक्षः वृक्षौ वृक्षाः ।
परः ॥॥॥४४॥ यः प्रत्ययः स प्रकृतेः पर एव भवति । वृक्षः वृक्षौ वृक्षाः । ५. उसोसाम् ॥ ॥३॥६३ ॥
अप्रधानेऽर्थे वर्तमानाद् एकद्विबहुषु यथासंख्यं डस्ओसाम् इत्येते प्रत्ययाः भवन्ति योगे सम्बन्धे । राज्ञः पुरुषः । देवदत्तयोः पुत्रः ।
है. शेषे ॥ २२०॥
कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिसम्बन्धविशेषः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः, उपगोरपत्यम् , माषाणामश्नीयात् ।
पा. षष्ठी शेषे ॥ २॥३॥५०॥ सि० को० नं. ६०६ ।
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्र विवक्षायां षव्येव । सतां गतम् । सर्पिषो जानीते। मातुः स्मरति एधोदकस्योपस्कुरुते । भजेशम्भोश्चरणयोः । फलानां तृप्तः ।
५२ करणे ज्ञोऽज्ञाने ॥ शा१५ ॥
जानाते नार्थे वर्तमानस्य यत्करणं तस्मिन् ङसोसामो भवन्ति । ज्ञानमवबोधः । सर्पिषो जानीते, सर्पिषा करणभूतेन प्रवर्तत इत्यर्थः। अज्ञान इति किम् ? स्वरेण पुत्रं जानाति ।
है. अज्ञाने ज्ञः षष्ठी ॥ २॥२१८० ॥ अज्ञानार्थस्य ज्ञो यत्करणं तद्वाचिन एक-द्वि-बहौ यथासंख्यं उसोसांलक्षणा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100