Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट
हे. स्तोकाल्प-कृच्छू-कतिपयादसत्त्वे करणे ॥ २१॥७९ ॥ समानम् ।
पा. करणे च स्तोकाल्पकृच्छूकतिपयस्यासत्त्ववचनस्य ॥ २॥३॥३३॥ सि.की.नं. १०४॥
एभ्योऽव्यवचनेभ्यः करणे तृतीयापंचम्यौ स्तः। स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ।
४५ भाख्यातर्युपयोगे ॥ ॥३॥५७ ॥
आख्याता प्रतिपादयिता । उपयोगो नियमपूर्वकं विद्याप्रहणम् । आख्यातरि वर्तमानादुपयोगे विषये उसिभ्यांभ्यसो भवन्ति। उपाध्यायादघीतेआगमयति । आचार्याच्छृणोति-अधिगच्छति । उपयोग इति किम् ? नटस्य शृणोति ।
हे. भास्यातयुपयोगे ॥ २०॥ समानम् । पा० भारुपातोपयोगे ॥ १९ ॥ सि० को० नं. ५९१॥
नियमपूर्वकविद्यास्वीकारे वका प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् । नटस्य गाथां शृणोति ।
१६ भाडा ॥ १।३।१५८ ॥
अवधाविति वर्तते । आठा योगे अवधौ उसिभ्यांभ्यसो भवन्ति । आपाटलीपुत्रात् वृष्टो देवः । आकुमारेभ्यो यशः शाकटायनस्य गतम् ।
है. भाडाऽवधौ ॥२॥२१७०॥
अवधिर्मर्यादा अभिविधिश्च । तवृत्तेराडा युक्तात् पंचमी स्यात् । भापाटलिपुत्राद् वृष्टो मेघः।
पा० मर्यादावरने ॥ १।४।४९ ॥ सि. कौ• नं. ५९० । आमर्यादायामुक्तसंज्ञः स्यात् । वचनप्रहणादभिविधावपि । ११ वयेऽपपरिणा ॥ ॥३॥१९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100