SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट हे. स्तोकाल्प-कृच्छू-कतिपयादसत्त्वे करणे ॥ २१॥७९ ॥ समानम् । पा. करणे च स्तोकाल्पकृच्छूकतिपयस्यासत्त्ववचनस्य ॥ २॥३॥३३॥ सि.की.नं. १०४॥ एभ्योऽव्यवचनेभ्यः करणे तृतीयापंचम्यौ स्तः। स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः । ४५ भाख्यातर्युपयोगे ॥ ॥३॥५७ ॥ आख्याता प्रतिपादयिता । उपयोगो नियमपूर्वकं विद्याप्रहणम् । आख्यातरि वर्तमानादुपयोगे विषये उसिभ्यांभ्यसो भवन्ति। उपाध्यायादघीतेआगमयति । आचार्याच्छृणोति-अधिगच्छति । उपयोग इति किम् ? नटस्य शृणोति । हे. भास्यातयुपयोगे ॥ २०॥ समानम् । पा० भारुपातोपयोगे ॥ १९ ॥ सि० को० नं. ५९१॥ नियमपूर्वकविद्यास्वीकारे वका प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् । नटस्य गाथां शृणोति । १६ भाडा ॥ १।३।१५८ ॥ अवधाविति वर्तते । आठा योगे अवधौ उसिभ्यांभ्यसो भवन्ति । आपाटलीपुत्रात् वृष्टो देवः । आकुमारेभ्यो यशः शाकटायनस्य गतम् । है. भाडाऽवधौ ॥२॥२१७०॥ अवधिर्मर्यादा अभिविधिश्च । तवृत्तेराडा युक्तात् पंचमी स्यात् । भापाटलिपुत्राद् वृष्टो मेघः। पा० मर्यादावरने ॥ १।४।४९ ॥ सि. कौ• नं. ५९० । आमर्यादायामुक्तसंज्ञः स्यात् । वचनप्रहणादभिविधावपि । ११ वयेऽपपरिणा ॥ ॥३॥१९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034656
Book TitleVibhakti Samvad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherLala Sitaram Jain
Publication Year1941
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy