Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट
टिप्पणों में दिए गए शाकटायनीय सूत्रों की हैमव्याकरण तथा पाणिनीय व्याकरण के सूत्रों के साथ तुलना
१ स्वतन्त्रः कर्ता ॥
शाकटायन प्रक्रियासंग्रह पृ० ९७ ।
हैम० - स्वतन्त्रः कर्ता ॥ २२२ ॥
C
क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्ता स्यात् । मैत्रेण कृतः ।
पा० – स्वतन्त्रः कर्ता ॥ १।४ | ५४ ॥ सिद्धा० कौ० सू० ५५९. क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ।
२ कर्तरि
शपू ॥। ४।३।२० ॥
धातोः कर्तरि वर्तमाने श्लेले परतः मध्ये शप् प्रत्ययो भवति । धारयः ।
हैम० — कर्त्तर्यनदुद्भ्यः शव् ॥ ३।४।७१ ॥
अदादिवर्जाद् धातोः कर्तरि विहिते शिति शब् स्यात् भवति । कर्त्तरीति किम् ? पच्यते । अनदुद्भ्य इति किम् ? अत्ति ।
1
पा० कर्तरि प् ॥ ३।१।६८ ॥ सिद्धा० कौ० सू० २१६७. कर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ।
३ आमन्त्रये ॥ ||३|९९ ॥
आमन्त्रयमाणेऽर्थे वर्तमानात् शब्दादेक द्विबहुषु स्वौजसो भवन्ति । हे 'देवदत्त ! हे देवदत्तौ । हे देवदत्ताः ।
हैम० - आमन्त्रये ॥ २/२/३१ ॥
0
आमन्ध्यार्थवृत्तेर्नाम्नः प्रथमा स्यात् । हे देव ! आमान्त्रय इति किम् ?
राजा भव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100