Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 81
________________ परिशिष्ट पा० अपवर्ग तृतीग ।२।३।६ ॥ सि. कौ० सू० ५६३ । अपवर्गः फल प्राप्तिः, तस्यां द्योत्यायां कालावनोरत्यन्तसंयोगे तृतीया स्यात् । अह्वा क्रोशेन वा अनुवाकोऽधातः। अपवर्ग किम् । मासमघीतो नायातः। २. सहार्थेन ॥ १॥३॥२९॥ सहाथस्तुल्ययोगो विद्यमानता च, तेन युक्तेऽर्थे वर्तमानात् टाभ्यांभिसो भवन्ति । पुत्रेण सह स्थूलः सहैव दशभिः पुत्रर्भार वहति गर्दभी । हैम-महाथें ॥ ॥१५॥ सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नः तृतीया स्यात् । पुत्रेण सहागतः, स्थूलो गोमान् ब्राह्मणो वा । पा० सहयुक्तऽप्रधाने ।।३।१९॥ सिद्धा. कौ• सू ५६४॥ सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकं साध समंयोगेऽपि । २२ प्रसितावद्धोत्पुकैः ॥ १॥३३१॥ प्रसितादिभियुक्ते आधारे टाभ्यांभिसो भवन्ति । केशैः प्रसितः, केशेषु वा प्रसितः । केशैरवबद्धः, केशेषु अवबद्धः । केशैरुत्सुकः, केशेषूत्सुकः । हैम० प्रसितोत्सुकावबद्धः । २।२।४९ ॥ एतैर्युक्तादाधारवृत्तेस्तृतीया वा स्यात् । केशः, केशेषु वा प्रसितः । -गृहेण, गृहे वा उत्सुकः । केशैः केशेषु वा अवबद्धः । पा. प्रतितोसुकाम्यां तृतीया च। शा॥ सि० कौ० नं.६.१॥ आभ्यां योगे तृतीता स्यात् चात्सप्तमी। प्रसित उत्सुको वा हरिणा हरौ वा। २५ काले भाद्वाधारे ॥३॥ काले वर्तमानान्नक्षत्रवाचिनः शब्दादाधारे टाभ्यांभिसो वा भवन्ति । पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100