Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 79
________________ परिशिष्ट गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् । गति-इत्यादि किम् । पावयत्योदनं देवदत्तेन । अण्यन्तानां किम् । गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुंके, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः। नीवदोन वा० ११०९ । नाययति, वाहयति वा भारं भृत्येन । नियन्तृकर्तृकस्प वहेरनिषेधः वा. .. । वाहयति रथं वाहान्सूतः। मादिखायोनं पा० १.९ । आदयति, खादयति वा अनं बटुना। भरहिन्सार्थस्य न वा. १।। भक्षयत्यनं बटुना। अहिं. सार्थस्य किम् । भक्षयति बलीवन्सिस्यम् । जल्पतिप्रभृतीनामुपसंख्यानम् वा० १०. । जल्पयति, भाषयति वा धर्म पुत्रं देवदत्तः । हशेष वा० ११०८। दर्शयति हरि भक्तान् । सूत्रे ज्ञानसामान्यानामेव ग्रहणं, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रति इत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तन । बदायतेनं वा० १.०५ । शब्दाययति देवदत्तेन । धात्वर्थ संगृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन कर्म न संभवति तेऽत्राकर्मकाः। न त्वविवक्षितकर्माणोऽपि । 'तेन मासमासयति देवदत्तम्' इत्यादौ कर्मत्वं भवति । 'देवदत्तेन पाचयति' इत्यादौ तु न । १७ हेतुककरणेत्थंभूतलक्षणे ॥ ॥ २८॥ फलसाधनयोग्यः पदार्थो हेतुः। यः करोति स कर्ता। येन क्रियते तत्करणम् । इमं कञ्चित् प्रकारमापन्नः इत्थंभूतः, स लक्ष्यते येन तदित्थंभूतलक्षणम् । एतस्मिन् विषये वर्तमानात् टाभ्यांभिसो भवन्ति । हेतीधनेन कुलम् । विद्यया यशः । कर्तरि-देवदत्तेन कृतम् । जिनदत्तेन भुक्तम् । करणे-दात्रेण लुनाति । परशुना छिनत्ति। इत्थंभूतलक्षणे-अपि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100