Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट
I
कोशं कुटिला नदी । क्रोशमधीते । कोशं गिरिः । अत्यन्त संयोगे किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ।
निध्याकर्मक गमिज्ञा द्यर्थ शब्दकमंडशोऽखादादिकन्द शब्दाय ह्नः
१६
॥ १।३।११८ ॥
नित्यमकर्मकेभ्यः गमेर्जाना तेरदेश्वार्थो येषां तेभ्यः शब्दकर्मभ्यः शब्दन क्रियेभ्यः शब्दार्थेभ्यः दृशित्येतस्माच्च धातोर्यो णिस्तस्य कर्म नित्यं कर्म भवति खादादि क्रन्द शब्दायह्न इत्येतान् वर्जयित्वा । आसयति देवदत्तम् | शाययति देवदत्तम् । गमयति माणवकं प्रामम् । यापयति माणवकं ग्रामम् । ज्ञापयति माणवकं धर्मम् । बोधयति माणवकं धर्मम्। भोजयति माणवकमोदनम् । आशयति माणवकमोदनम् । शब्दन क्रियेभ्यः - विलापयति देवदत्तं पुत्रम् | आभाषयति देवदत्तं गुरुम् । शब्दार्थेभ्यःश्रावयति देवदत्तं शास्त्रम् । उपलम्भयति देवदत्तं विद्याम् । दृश् - दर्शयति रूपतर्क कार्षापणम् ।
हैम० गति पोषाहारार्थ- शब्दकर्मनित्याऽकर्मणामनी खाच दिहाशब्दाय-क्रन्दाम् || २/२/५ ॥
गतिर्देशान्तरप्राप्तिः । शब्दः कर्म्मक्रिया व्याप्यञ्च येषां ते शब्द कर्माणः । नित्यं न विद्यते कर्म येषां ते नित्याकर्माणः । गत्यर्थबोधार्थाहारार्थानां शब्दकर्मणां नित्याकर्म्मणाञ्च नीख यदि हाशब्दायकन्दिवना धातूनामणिकर्ता स णौ सति कर्म स्यात् । गमयति चैत्रं प्रामम् बोधयति शिष्यं धर्म्मम्, भोजयति बटुमोदनम्, जल्पयति मैत्रं द्रव्यम्, अध्यापयति बटुं वेदम् । शाययति मैत्रं चैत्रः । गत्यर्थादीनामिति किम् ? पाचयत्योदनं चैत्रेण मैत्रः । न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन, ह्वाययति चैत्रं मैत्रेण, शब्दाययति बटुं मैत्रेण क्रन्दयति मैत्रं चैत्रेण ।
--
पा० गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ || १४.५२ ॥ सिद्धा० कौ० सू० ५४० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100