Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 74
________________ परिशिष्ट हैम.-काप्यं कर्म ॥२३॥ कर्ता क्रियया यद्विशेषेणाप्तुमिष्यते तत्कारकं व्यप्यं कर्म च स्यात् । तत् त्रेधा-निर्वयं, विकार्य, प्राप्यञ्च । कर्मणि ।।२।। नाम्नः कर्मणि द्वितीया स्यात् । तण्डुलान् पचति, रविं पश्यति, अजां नयति प्राम, गां दोग्धि पयः। पा.-कर्मणि द्वितीया ॥ २२ ॥ सिद्धा. को• सू० ५५७. अनुक्के कर्मणि द्वितीया स्यात् । हरि भजति । अभिहिते तु कर्मणि 'प्रातिपदिकार्थमात्रे' इति प्रथमैव । ९हाधिक-ममया निकषोपयुपर्यन्यध्ययोऽधोऽस्यन्तरान्तरेण तस्पर्यमिसर्वोमवैशाप्रधानेऽमौट्मास् ॥ १० ॥ हाधिगादिभिस्तसन्तैश्च पर्यादिभिरव्ययोगेऽप्रधानेऽर्थे वर्तमानादेकद्विबहुषु अमौट्शसः प्रत्यया भवन्ति । हा देवदत्तं वर्धते व्याधिः । धिग् देवदत्तमयशः प्रवृद्धम् । समया पर्वतं नदी। निकषा पर्वतं वनम् । उपर्युपरि ग्रामं प्रामाः। अघोऽधो नरकं नरकाः। अति वृद्धन्तु कुरून् महर्लम् अन्तरा निषधं नीलं च विदेहाः । अन्तरेण नीलं निषधं च विदेहाः। अन्तरेण पुरुषकारं न किञ्चित् । परितो प्राम, सर्वतो प्रामं, उभयतो प्रामं वनानि । अप्रधान इति किम् : प्रधाने न भवति । चकारोऽनुक्तसमुच्चयार्थः । 'बुभुक्षितं न प्रतिभाति किंचित् ।' हैम-वात् समया निकषा-हा धिक्-मन्सरा-मन्तरेग-भति-येन. तेनै-द्वितीया ॥ २५॥ दिखेऽधोऽध्युपारभिः ॥ २॥१०॥ सर्वोमयामिपरिणा तसा ॥ २१५॥ समया प्रामम् । निकषागिरि नदी। हा ! मैत्रं व्याधिः। धिग् जाल्मम्। भन्तराऽन्तरेण च निषधं नीलं च विदेहा । अन्तरेण धर्म सुखं न स्यात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100