Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain

View full book text
Previous | Next

Page 75
________________ परिशिष्ट अतिवृद्धं कुरून् महद्बलम् । येन पश्चिमां गतः तेन पश्चिमां नीतः । अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामं ग्रामाः सर्वतः, उभयतः अभितः, परितो वा प्रामम् । , पा० - उभसवंतसोः कार्या धिगुपर्यादिषु त्रिषु । द्विवीपादितान्तेषु ततोऽन्यत्रापि दृइयते ।। ( वा० १४४४ ) उभयतः कृष्णं गोपाः। सर्वतः कृष्णम् । धिक् कृष्णा भक्तम् । उपर्यु· परि लोकं हरिः । अध्यधि लोकं । अधोऽधो लोकम् । 'अमितः परितः स मया निकषा हामति योगेऽपि ( वा० १४४२-१४४३ ) अभितः : कृष्णम् । परितः कृष्णम् । प्रामं समया । निकषा लंकाम् । हा कृष्णाभक्तम् । तस्य शोच्यता इत्यर्थः । " बुभुक्षितं न प्रतिभाति किञ्चित् । " १० टार्थेऽनुना ॥ १।३।१०३ ॥ हेत्वादि टार्थः तस्मिन्ननु इत्यनेन योगेऽप्रधानेऽर्थे एकद्विबहुषु अमौट्. शम्रो भवन्ति । शान्तिपट्टकप्रसरणमनु प्रावर्षत् पर्जन्यः । तेन हेतुनेत्यर्थः । नदीमनुवसिता सेना | हेम - हेतु - सहार्थेऽनुना ॥ २२३८ ॥ , हेतुर्जनकः । सहार्थस्तुल्ययोगो विद्यमानता च तद्विषयोऽप्युपचारात् । तयोर्वर्तमानादनुना युक्ताद् द्वितीया स्यात् ॥ जिनजन्मोत्सवमन्वागच्छन् सुराः, गिरिमन्ववसिता सेना । पा० - तृतीयार्थे || १४|८५ || सिद्धा० कौ० सु० ५४९. • अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववस्रिता सेना । । ११ उत्कृष्टेनूपेन ॥ १।३।१०४ ॥ अनु उपइत्येताभ्यां युक्तेऽप्रधाने उत्कृष्टेऽधिकेऽर्थे वर्तमानादेकद्विबहुषु अमौट्शसो भवन्ति । अनुशाकटायनं वैयाकरणाः । उपविशेषवादिनं कवयः । तस्माद् हीना इत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100