Book Title: Vibhakti Samvad
Author(s): Atmaramji Maharaj
Publisher: Lala Sitaram Jain
View full book text
________________
परिशिष्ट
पा० – संबोधने च ॥ २।३।४० ॥ सिद्धा० कौ० ५३३.
इह प्रथमा स्यात् । हे राम ।
४ एक द्विषौ ॥ १।३।९८ ॥
एकत्वादिसंख्येऽर्थे वर्तमानाच्छब्दाद्यथा संख्यमेकद्विबहुषु सु औ जस् प्रत्यया भवन्ति । पुरुषः । पुरुषौ । पुरुषाः ।
हैम ० - नाम्नः प्रथमैकद्विवहौ || २|२| ३१ ॥
एकद्विबहावर्थमात्रे वर्तमानानाम्नः परा यथासंख्यं सि-औ-जस्लक्षणा प्रथमा स्यात् । डित्थः, गौः, शुक्लः, कारकः, दण्डी ।
पा० - प्रातिपदिकार्थलिपरिमाणवचनमात्रे प्रथमा ॥२॥३॥४६॥ सिद्धा० कौ० सू० ५३२.
....... वचनम् संख्या । एकः । द्वौ । बहवः । इहोकार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ।
६ योगे ॥ १।३।९३ ॥
यदित ऊर्ध्वमुपक्रामयिष्यामः तत्सन्नियोगे भवति ।
हैम ० - समर्थः पदविधिः ॥ ७|४|१२२ ॥
समर्थपदाश्रयत्वात् समर्थः, पदसम्बन्धी विधिः पदविधिः, सर्वपदविधिः समर्थो ज्ञेयः । सामर्थ्य च व्यपेक्षा, एकार्थीभावश्च । पदविधिस्तु समासनामधातु-कृत्-तद्धितोपपदविभक्तियुष्मदस्मदादेश- प्लुतरूपः ... । धर्मश्रितः । पुत्रीयति । कुन्भकारः ।
पा० - समर्थः पदविधिः ॥ २|१|१ | सिद्धा० कौ० सू० १४०. पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ।
८ कर्मणि ॥ १३ ॥ १०५ ॥
क्रियते इति कर्म तन्निर्वत्यं विकार्य प्राप्यं तस्मिन्नप्रधानेऽर्थे वर्तमान - दमौट्शसो भवन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100