________________
पश्चमी विभक्ति (अपादान)
३३
बन्धन, साध्य आदि । परन्तु मैंने अपने प्रयोग के लिए अवधिवाचक आङ् ही ग्रहण किया है ।
अप" और परि उपसर्ग साहित्य में खूब लब्धप्रतिष्ठ हैं । इन दोनों से युक्त वर्ज्य अर्थ में भी मैं प्रयुक्त होती हूँ ।
प्रति उपसर्ग जब प्रतिनिधि और प्रतिदान अर्थ को सूचित करता है तो मैं उसके साथ सहयोग करती हूँ ।
कर्म" और आधार का स्थान बहुत ऊँचा माना गया है । परन्तु जब ये 'प्यादेशान्त' से युक्त स्थानी हों तो मैं अपना अधिकार कर लेती हूँ। अर्थ प्रतीत होने पर भी शब्द न दिखलाई दे, वह स्थानी होता है ।
व्याकरण *" में प्रकृति और प्रलय दो चीजें मुख्य हैं । प्रकृति
.
४६ वर्ज्येऽपपरिणा ॥ १।३।१५९ ॥
अप परि इत्येताभ्यां युक्ते वये ङसिभ्यांभ्यसो भवन्ति । अपपाटलीपुत्राद् अपत्रिगर्तेभ्यो वृष्टो देवः । तत्र गर्तान् वर्जयित्वेत्यर्थः । एवं परियोऽपि ।
४७ प्रतिनिधिप्रतिदाने प्रतिना ॥ १।३।१६० ॥
प्रतिनिधौ प्रतिदाने च वर्तमानेन प्रतिना युक्ताद् ङसिभ्यांभ्यसो भवन्ति । प्रद्युम्नो वासुदेवात्प्रति, सदृश इत्यर्थः । तिलेभ्यः प्रति माषान् प्रयच्छति । तिलान् गृहीत्वा माषान् ददाति ।
४८ स्थानियकर्माधारे ॥ १।३।१६१ ॥
स्थाने प्यादेशान्तेन युक्ते कर्मण्याधारे च ङसिभ्या॑भ्यो भवन्ति । प्रासाद्रात्प्रेक्षते । आसनात् प्रेक्षते । स्थानिग्रहणं किम् ? प्रासादमारुह्य, आसने उपविश्य प्रेक्षते ।
४९ प्रत्ययः कृतोऽषठ्याः ॥ १।१४१ ॥
इह यः कृतो विहितः स प्रत्ययसंज्ञो वेदितव्यः । अषष्ठ्याः षष्ठयन्तार्थः
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com